पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माध्यन्दिने - तुर्विज्ञातेः विज्ञातुचेंज्ञानात् Iत्र वा अन्यदिवे ' ति . ( यत्र व अन्यदिवेति कण्डि ११ कण्डिक ) नास्ति ।) १ परमा गतिरेवस्य परमा संपत्. एषास्य परमा । संपत् गैर्भागैः मानुष्यकैः कमैः ये शतं है पितृणां जितलोकानामानन्दः . ये शतं पितृणां जितलोकनामा स एको गन्धर्वलोक आनन्दः स एकः कर्मदेवानामानन्द शतमाजानदेवानामनन्दः स . ये शतमाजानदेवानामानन्दाः स जापतिलोक आनन्दः लोक आनन्दः यश्च श्रोत्रि वृजिनोऽकामहतः अथ ये। देवलोक आनन्दः स गन्धर्वलोक आनन्दः श्रोत्रियोऽवृजिनोऽकामहत ये शतं गन्धर्वलोक आi स एकः प्रजापतिलोक अ } एवं परम आनन्दः एष ब्रह्- एष ब्रक्षलोकः कः होवाच याज्ञवल्क्यः इति हैनमनुशशनैतदमृतम् न ह याज्ञवल्क्यो विभयाञ्च- ( अत्र ह याज्ञवल्क्य इत्यादिद हरेयादि । ) मिह न; किन्तु कण्डिक नन्तरम् ) ३. ३४ स वा एष एतस्मिन् ( स वा एष एतस्मिन् संप्रसादे अमान्त इत्यदि ) हि काष्य (६-३-१५) ] ये शतं वनस छन र