पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माध्यन्दिने ‘स वा ! एष एHस्मिन् संप्रसादे। .. (’स वा एष एतस्मिन् संप्रसादे इति १५. कण्डिक। इह ) इति कण्डिका। नेह कितु काण ६. ३. ३४ स्थाने ) स वा एष एतस्मिन् बुन्त इति... ( स वा एष एतसिन् बुद्धान्त इ १७कण्डिकेह ) कण्डिका नास्ति ।) दत्राविद्यया मन्यते तदत्राविद्यया भयं मन्यते त्र इव राजेबहमेवेदं सवऽस्मि .... राजेव देव इlहमेवेदं सर्वमसि तिच्छन्दा अपहतपाप्मभयं रूपं .... आत्मकामपासकाममकामं रूपं सकामभस्मकाममकामं रूपं शोका-... अतिच्छन्दोऽपहतपाप्मभयं रूपं न्तरं शोकान्तरं दा अवेद। .... वेद। अवेदा यज्ञा अयज्ञाः ग्डलेऽचण्डाल; पैौकसोऽपौ .... पैौकसोऽपैल्कसश्चाण्डालोऽ चण्डाः न पश्यति (एवमुपरि ) अयन् वै तन्न रसयते यि रसयितेः ऊर्धतेः .... (‘ तत् द्रष्टव्यं न पश्यति ’, ‘स घ्रातव्यं न जिघ्रति , ‘तद् न रसयति , ‘तद्धन्यं वदतिं, ‘तच्छोतव्यं न शृणं ति, ‘तन्मन्तव्यं न मनुते" ‘तत् स्प्रष्टव्यं न स्पृशति तद् विज्ञेयं न विजानाति' इ कर्मकारकविशेषः सर्वत्र ) भ्रातुस्रोणत् विजनन् वै तद्रसं न रसयति रसयितू रसात् बलुची ( व ?) चः