पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यानन्तर्हितेन जातरूपेण प्राशयति, भूस्ते दधामि भुवस्ते द । दधामि भूर्भवःखः त्वयि दधामीति ॥ २५ ॥ स अथास्य नाम करोति, बेदोऽसीति । तदस्य तद् गुदमेव ते ॥ २६ ॥ अथैनं मात्रे प्रदाय तनं प्रयच्छति। यस्ते स्तनः स(शशय यो मयोभूय रतधा वसुविद्यस्सुदत्रः । येन विश्वा पुष्यसि चार्याणि सरस्वति तमिह धातवेकरिति ।। २ थस्य मातरमभिमन्त्रयते इलाऽसि मैत्रावरुणी बीरे बीरमजीजनत् । सा त्वं वीरवती भव याऽसान् वीरव्रतोऽकरदिति ॥ ते श्र एतमाहुःअतिपिता बताभूरतिपितामहो बताभूः परमां सनीयानन्तर्हितेन जातरूपेण प्राशयति । अनन्तर्हितेन = अव्य जातरूपेण हिरण्येन संपूज्य दधि मधु घृतं तै पुत्रं प्राशयतीत्यर्थः । मीत्यादयः प्राशनमन्त्र ॥ २५ ॥ अथास्य नाम करोति वेदोऽसि - स्पष्टम् ॥ २६ ॥ अथैनं मात्रे प्रदाय - । प्रयच्छति दापयेदियर्थः । तन्यम् । ॥ह यस्ते स्तनस्सशयो योमयोभूत्यािदि । २७ ॥ अथास्य मातरमभिमन्त्रयते । इळासि मैत्रावरुणीयदि समभिमन्त्रयेदित्यर्थः । ते वा वा एतमाहुरतिपिता बताश्नः -- । एवं --A. -----‘ ने हनी बाध्यन्दिना । स तम इग्नापि E -