पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोष्वन्तीमद्भिरभ्युक्षति यथा वायुः पुष्करिणी समिङ्गयति' सर्वतः । एवा ते गर्भ एजतु सहावेंतु जरायुषा । इन्द्रस्यायं व्रजः कुतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेण साधरौ 'सहेति ॥ २३ ॥ जातेऽग्निमुपसमाधाय, अङ्क आधाय कैसे पृषदाज्यं संनीय पृषद पघातं जुहोति अस्मिन् सहस्त्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसद्य मान्छेसी प्रजया च पशुभिश्च स्खः।। मयि प्राणस्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्थरीरिचं यद्वा न्यूनमिहाकरम् ।। अग्निष्टा स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ अथास्य दक्षिणं कर्णमभिनिधाय बाग्वागिति त्रिरथ दधि मधु 1. सुभिशयति. मा. ४. सावर. मध्य. सोष्यन्तीमद्भिरभ्युद्याति- सोष्यन्त प्रमाभिमुखीं पनीम् पुष्करिणी 'मित्यादिमन्त्रेण प्रोक्षयेदित्यर्थः ॥ २३ ॥ जातेऽग्निमुपसमाधाय - जाते पुत्रे तम पुत्रमाधाय पृधः वे आज्यं कंसे समीय संयोज्येत्यर्थः । होमम्त्रांनाह अस्मिन् । समित्यादिना ॥ २४ ॥ अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति बिः। अस्य ए प्रे कणं मुखं निधाय बाधागिति निर्जपेदित्यर्थः । अथ दधि -- a her. ----- .. --