पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेषां यदा तत् पर्यवैति, अथेममेवकाशमभिनिष्पद्यन्ते, आकाशाद्वायु |समभिव्याहरे लोट् । लोटो हि स्त्रौ वा च तध्वमोः’ इति स्वादेश वृद्भौ ; झि क्षथे। अपक्षणान् पुनराप्याययन्ति ; आप्यायितानाञ्च ; क्षयं कुर्वन्ति । एवं देवाः चन्द्रलोकस्थान् उपकरणभूतान् कर्मिणः पु अनयन्तः स्स्त्रभोगोपकरणभूतान् कुर्वन्तीयर्थः । तेषां चन्द्रलोकार गां भक्षणं नाम वस्त्रभोगोपकरणीकरणमेव । मूत्रितञ्च‘ ‘ भात वाऽन " यात् तथा हि दर्शयती” ति । भगवश भाष्यकृताऽपि, " जीवस्य दे पकरणस्वाभिप्रायभन्नस्वेन भक्ष्यवचनम् । अत’ तद् भाक्तम् । तेन तु च देवानां भक्षणमिति श्रयते, ‘न ह वै ३ देवा अश्नन्ति न पिछ वामृतं दृष्ट्वा तृष्यती' ति “ इति भाषितम् । अतो नृत्तगीतादिप्रदई |नसिद्धदेवोपकरणवमेव तद्यत्वमिति भवः । तेषां यदा तत् पर्युपैति । तेषां कर्मणां तन् भोगसाधनभूतं पर्यवैति परिगच्छति , परिक्षीयत इत्यर्थः । अधेममेघाशमभिनि ।। अथ तद, यथा सुवर्णपिण्डः अस्यन्तानलसंयोगान् प्रली कर्मक्षये कर्मिणः प्रनस्सतः सूक्ष्म आकाशसदृश इव भवन्तीत्यर्थ 33, “ तस्वभयापतिमुपपत्तेः" इति । भाष्ये च “ तदापतिः नहतसादृश्याभिप्रायम् ” इति भाषितम् । आकाशाद्वायुम् । अ । द्यन्त इति शेषः । अत्रापि, अवरोहतां कर्मिणां पूर्वसिद्धवयुभावासः • पन्था नोपेक्ष्यः इयाशयेनैव छन्दोग्ये इह चैषभधं वर्णित:1 तदनुरुध्यास्माभिरः पतिपरिशटन कृतमिति । एवंसस्येवेह आप्यायनादी। पनपुन्यलाभः । प्रफुरन्त (भात् । अत एवात्र शाकरे ' आप्याय्याप्याय्य चमसस्य भक्षणेनापश्यं च कृत्वा पुनः। तीति भाषितमिति । अत्र भाष्ये क्रियासममिहर इचदिथनं समुचयसूत्रे सधेनुश्रुतियुद्धप्रदर्शन प्रथमस्त्रेण इ लोडिति द्वानायेति ध्येयम् । काममस्तु, यदि कथञ्चित् प्रथम । N EXश ।