पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यावैद्युतम् । तान् वैद्युता पुरुधो मानस एत्य ब्रह्मलोकान् गमय 1. मैथुतान् पुरुषो मानसः शां. वैद्युतान् पुरुषो मानघः मा. बैद्युतान् = विद्यु , मानसः सुमनसा दृष्ट इति, मन: = 5 नरूपपरमारममुंबधी इति च तनू व्यरू श्रुतिविरोधप्रसङ्गात् । अतो देवलोकवयुशब्दयोरेकार्थत्वं वक्तव्यम् । वायुव्दादविशेषविशेषम्इति सूत्रभाऽथे स्पष्टम् । आदि ।। ‘आदित्यचन्द्रमसं चन्द्रमसो विद्युत मिति श्रुत्यसरे मध्ये चन्द्र | त चन्द्रद्वारा विद्यदभिमानिनीं देवतां प्राप्नुवन्तीत्यर्थः ।। तान् धैथुनात् पुरुषो मानस एय ब्रह्मलोकान् गमयति । चैद्यु इत्यर्थः । वैद्युतः पुरुषो मानसः परेण ब्रह्मणा मनसा सृष्टः अम

तः पुरुषः स एत्य अगत्य तान् बललोकान् गमयतीत्यर्थः । छन्द

ननु वैद्युतदेने पञ्चम्याः प्रथमार्थवर्णनमयुक्तम् । अ9धप्रायनयेन विधूः भुरुष दन कश्चिन्माभमपुरुषः अनिवहेति खरसर्थयागे करणभावादिस्यत्र गृधन्तरसुसंप्र मतfधकतया दर्शय छान्दोग्य इत्यादिना । अत्रेदं बोध्यम् - वैद्युता नेति मधशाङ्करपष्ठः । तनयस्य विशेषणम् । विद्युदैवतां प्राप्तनिते तदर्थः । घृतपदम्, इदत्र विभिन्नार्थम् शङ्करसूत्रभाष्ये तु वैद्युतादिनि पथक । तत्र च, तास्मदीयानां प्रन्थेषु च वैद्युनापुरुधोऽमानवः स एत्येत्यपि श्रुत्य ।। मानसमानवैक्यज्ञापनाययमर्थतोऽनुवादः । वैद्युतादित्यस्य विद्युले अदित्यर्थं प्रभुः । माध्यान्दनशाखाय वैद्युत दिति पञ्चम्यन्तमेव श्रूयते । भुतप्रकाशि काशमतानुवादः (३-५ , वैद्य उपदार्थस्य विद्युदमिमानिदेवतया अंशदानत्वम स्य अह्गमयितुन्वत्र भूयते इति ? न त्वयमंशः पण्डितः श्रीभाष्ये, + धियुत सामान बेनेति भाषितम् । अमनवम्य दैथुनत्वम् । ‘तत्पुरुषोऽमानधः'इति छन्दोग्य । परन्तु तत्र माझरे भाष्ये तदित्यस्य तान् इयर्थ उचः । न तु तत्पुरुषः बि वैद्युतेनैवेति सूत्रे तु विद्युदनन्तरकर्तिना अमानवेनेति वैद्युतपदार्थों भाधितः अविंरदिपदनमतिवद्देवताषरत्वस्य आतेिषाहिश्चांधकरणमिक्षया , 'चन्द्रमसो इत्यत्र विपुरपदम्, “ तfटधी” ति सूत्रे तटपदम्, “दिश्चत उपरी' ति पदक विधूदृशचेतनवस्वभिम निदेशनाश्रमिति, तत्पुरुष इत्यस्य विधुदभिमानि धपुरुषः क भेदमन इत्यर्थः प्रतीयते । बृहदारण्यके त्विह, विद्युत मत्यस्य स्थाने । धृतेः विधुदममानिदेवताप्तः चन्द्रभोनन्तरमिति स्पॅई स्थते। एध वैद्य