पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| उ हैतदुवाच, वीति । अन्नं वै वि । अने हीमानि सर्वाणि भूत tनि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भू ते । सर्वाणि है या असिन् भूतानि विशन्ति , सर्वाणि भू ते, य एवं वेद । १ ।। इति सप्तमाध्याये द्वादशं बलणम् ॥ ७---१३. उक्थम् । प्राणो वा उक्थम्; प्राणो हीदं सर्वमुत्थापय | गच्छति । तस्मात् मैवं वक्तुमर्हसि, कृतकृरयोऽसाविति । इति पित्रोक्तः पुत्रः, ‘यथेषम् , ब्रवीतु भगवान् , कर्थ परमतां गच्छ पितरं पप्रच्छ । तसा उ हैतदुवाच । तस्मै एवं पृष्टवते पुत्राय ( वक्ष्यमाणमुवाचेयर्थः तदेवह बीति -~ विष्टानि । अने ३ इमानि सर्वाणि भूतानि विश्वानि आश्रितानि, अतोऽनै वीत्युच्यते इ ‘चि ’ इति अन्नमुपास्यमित्यर्थः । रमिति । प्राण उपास्य इति शे |पपादयत प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रम दिमानि सर्वाणि भूतानि प्राणे रभन्ते, अतः प्राण एव रमित्यर्थः । विः अंतिष्टन्नप्राणोपासनस्य फलमाह सर्वाणि हवा। अस्मिन् भूतानि विः णि भूतानि रमन्ते य एवं वेद । स्पष्टोऽर्थः । १ । ७ प्राणस्यैव अयजुस्सामवेनोपासनमह उक्थम् । ‘इति प्रणमुखासीते । उवभशब्दः शस्त्रविशेयवचनोऽपि यजुम्सामथायथठात् ऋात्र |रत्वेऽपि न दोष । तत्रोपपत्तिमाह प्राणो वा उक्थम् । आणभ्योव दर्थात प्रणे हीदं सर्वं श्रुत्थापयति । न ह्यप्राणः कश्चिदुतिष्ठतीति । |शयः । कथं परमतां गच्छति । कीदृशपरमत प्रप्यतीत्यर्थः । कथम की ते च/ । धिवरवणबंबमैदानश्रणोभयस्योपासनेन फलविशेषप्राaि®पं परमः बक्ष्यति । प्राणस्त्रसद्वयेनपसनमुकम् । अथ प्रखरतरेण प्राणोपसनानि चत्वार्ये मियादिना । शत्रपरत्वेऽपि न दोष इति । प्राणेद्रियभये श्रगय प्राध - - -