पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७---६ मनोमयोऽयं पुरुषो भाः सत्यः तसिजन्तहृदये यथा त्रीइित्र यत्रे एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च इति सप्तमाध्याये षष्ठं ब्र|क्षणम् । स्यैवयेन विवैक्यात शाण्डिल्यविशायां गुणोपसंहारःएमक्ष्यादित्यसंब यः सत्यस्य व्याहृतिशरीरकस्यैवेन विवैक्यात तत्संबन्धिनीम्नोरप्यनि द्वयेऽप्युपसंहार इति । एवं प्रते उच्यते, “ न वा विशेषत । य एष एतस्मिन् ः

  • यश्चयं दक्षिणेऽक्षन् पुरुषः , तावेतावन्योन्यस्मिन् प्रतिष्ठितौ

संस्थया । प्रधानqस्यभेदप्रतीतेःआदित्यक्षस्थानभेदेन रूपभेदाश्च f न नाम्नोरनियमेन स्थानद्वयेऽप्युपसंहरः । " दर्शयति च । ‘तस्यैनस्य तदेव रूपम्, यदमुष्य रुप 'मित्यादि पतिरेव स्थानभेदे परस्परगुणप्राप्तिं दर्शयति हि चाक्षुषं पुरुषं आ पद्यतिदेशेन । यदि हि स्थानभेदेऽपि परस्परगुणप्राप्तिः, तथा नर्थक्यमेत्र स्यात् । अतः आदित्यस्थानविशिgयैव अहरिति नाम, अः अहमिति नामेति व्यवस्थेति स्थितम् । प्रकृतमनुभाशभः || ३ | ७ शण्डिन्यविधामाइ भनोमयोऽयं पुरुो भाः सत्यः। मनोमयः वि आपः । भाः भारूपः । समनप्रकरणे छान्दोग्ये, ‘ भनीमयः प्रणय । प!" इति श्रवणाम् । सत्यः निर्विकः । देहादिश्र्चमेऽपि निर्विकार । तसिभन्नदये यथा ग्रीहिषी यत्रो वा । अन्लहैश्ये इदया छेदनिबन्धनस्वर्णपरिमशः इत्यर्थः । स एषकिश्च । सर्वस्येशानः निय भाधिपतिः शेषं । सर्वमिदं प्रशास् ियदिदं किञ्च। प्रशासनेन धारक इत्य } परस्परगुणप्राप्तिमिति । नात्र छान्दोग्यश्रुताःतदि यबियादेः एतदादित्यधि६३ तम् । तत्रोfषे आदि न्यपुरुधादिरप्रैरेव विवक्षितत्वात् । इह तदभात् । तत्र दिति .-


--- ----- ... ---A - -