पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७---३, एष प्रजापतिर्यद्धृदयमेतद् ब्रहैतत् सर्वम् । तदेतत् ? मिति । हृ इत्येकमक्षरम्; अभिहन्यस्मै स्वाधीन्ये च य एवं वेद कमक्षरम् ; ददत्यसै स्वाश्चान्ये च य एवं वेद । यमिन्येकमक्षरम् लोकम् , य एवं वेद । १ । इति सप्तमाध्याये तृतीये ब्रमणम् । 1. सत्ये म. पासनम: एष प्रजापतिर्यद्धृदयमेतद्भक्तैतत् सर्वम् । पूर्व दमाध सेतू) त्वेन प्रस्तुत योऽयं प्रजापति, मेsपि हृदयमेव । तदेतत् । एतत् सर्वम् । पञ्चमाध्याये शकयत्रालणांतरीत्य। हृदयस्य सर्वत्र । एवं हृदयस्य प्रजापतित्वबृहत्यसर्ववऋषविशेषणविशिष्टतय हृदयो प उअर्थ हृदयं हृदयशब्दनिर्वचनेन स्तौति तदेन यक्षरं हृदयमिति मझ२थन् , तद्वदनफलानि चह है, इत्येकमक्षरम् - य एवं वे से हृते रूपम् । यस्लाज़्दयाय स्वाश्च इन्द्रियाणि च अन्ये च वि दयः खं वं अर्थमभिहरन्ति = नकार्यं सर्वं तद्धनं कुर्वीत । तर सर्वस्याप्यन:करणाधनवादिति भावः । अतो हृदयनाम्नो हृ इत्येतदक्षर द, अस्मै विदुषे स्खाश्च ज्ञनथः अन्ये च संबन्धिनो बलिमुपहरन्ति ; त दिति भावः । द इति – वेद । यस्माद्धदथाय स्वाः इन्द्रियाणि अ iः वे वै वीर्थ ददति, अतः दहरोऽस्मिलानि निबद्ध इति यो पि बँयः (बकीयाः, अन्ये च स्वं स्वं वीर्यं प्रयच्छन्तीत्यर्थः । यमि णो गयर्थम्य यमस्यैतद्र १मस्मिन्नम्नि नेित्रश्नमिति यो वेद, स स्गं लोक एवं नामाक्षरनिषेचनज्ञानादपि ईदृशं विंशटं फलं लभ्यते, किमुत येति हृदयम्य स्तुतिः कृता भवति । दम(द्यनुशास्तृवेनेति । दन्तोरकचं अपने हदये च ममभधमं इते भर नति णम। शकश्यबाणेनः छितोऽस्य प्राड दिसो १२ • • •