पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स चा एष मनज आरमTSऽजरोऽमरोऽमृतोऽभये बल। अभी । अभयं हि वै ब्रह्म भवति, य एवं वेद ॥ २५ ॥ इन षष्ठाध्याये चतुर्थे ब्राह्मणम् । श्रुतकलान्तरभाविफलसाधनवनिर्वाहय द्वारापेक्षायां वाक्यशेषप्रतिपन्नदे पदारपरित्यागेन अश्मसमवेतदृष्टरूपद्वारपरिकल्पनस्यानुचितस्मात् कर्म मैव फलप्रद इति स्थितम् । प्रकृतमनुसरामः ॥ २४ ॥ स त्र एष महनज आत्माऽजरोऽमरोऽमृतोऽभयो जल। स एष । । परमामा (जन्म) जरामरणशून्यः, अमृतः असंसरी, अत एधे भयशः तोऽयमात्मा ब्रह्म निरतिशयबृहदि(न?)यर्थः । तत्र हेतुमाह अभयं वै त्र तमभयमेतद्रमे ' ति निरुपाधिक्रभयत्वाश्रयस्य परब्रह्मस्वप्रसिद्धेरिति भा नम्स्य फलमाइ अभयं हि वै ब्रह्म भवति य एवं वेद । ब्रह्म भवति अ ।अरूपो भवतीत्यर्थः । शिष्टं स्पष्टम् ॥ २५ ॥ अथ नैवेद्यत्राङ्गणं चतुर्थवदिहापि किञ्चिन्यूनातिरिक्तपदविशेषोपे । ननु किमर्थोऽस्य पठितम्य मैत्रेयीत्रावणस्य पुन’ पाठः ? उच्यते । वयः पवित्रषाियां मैत्रध्यै अभतमुपदिश्य पारिव्रज्याय प्रवृत्तः स्ववैः दृष्ट। कश्चिम , धनार्जने कृत्वा गृह एव अनिषिद्धान् कामान् अ तद्वंशयोऽथ प्रवित्रषुः पुनर्मुहकृयव्यभट्टतचिततया त्रिभृतामत १ पुनरुदेष्टुमारभते । अनय चख्यायिकया वैराग्यमचे सति सं न १Iझमध्येन अ५ यतेिन पुनरुदेशे कृतेऽपि श्रुतौ तदुपदेशस्य द्विः नेि शरथासह अनय। चख्यायिक पेयादि । ननु विस्मृतौs५ मैत्रेयी पूर्व घं विस्मृत इति ज्ञायेवेति वितथश्रुतवानुपायतायाः प्रागेव विदितबत पुः ९ - .+ 1 -- -. -. -.^ ^ ~ 1B , -