पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोऽहं भगवते विदेहान् ददाभि, मां चापि सह दास्यायेति ॥ २ स वा एष महानज आरम|ऽन्नादो वसुदानः बिभ्दते व वेद ॥ २४ सोऽहं भगधते विदेहान् ददामि मां चापि सह दास्याये इमेवमनुशिष्टत्रविद्यः स्वराज्यं सर्वं भगवते तुभ्यं ददामि ; राज्येन सह

कैङ्कर्याय ददामीति जनक उवचेत्यर्थः ॥ २३ ॥

एवं जनकयाज्ञवल्क्यायायिशयं व्याम्यान आमा उपामझानमुपासन मुक्तिप्रदं इति श्रुनिश स वा एष – वेद । अनादः अन्नदः । वसुप्रदः । य एवं वेद = अनेनऽ5कारेण ब्रमोपासीनः विन्दते वसु च लभते इत्यर्थः। इदश्च तृतीयाध्याये उभयलिपादे चिन्तितम् । । तत्र हि ऐहिकामु यं फलं कर्मण एव स्यात् ः तस्य फलRधनत्वश्रवणादिनि पूर्वपक्षे प्रते की - फलमन उपपतेः "। कर्मभिशराधिनादस्मादेव परमपुरुष फ स्य सर्वशते. ब्रह्मणः सेवशधितराज फलदवपग्नेः । " भ्रमुवाच य एष महान आत्माऽन्नादो वसुदानः " इति तथैव फलप्रदम्य शुभ पूर्वपक्षमाह " धर्म जैमिनिरस एव " । यागदाम्यधर्ममेव ग्री । द मन्यते ; अ3 एव - उप१२: शवच्च । कृष्यादीन फसNधन नदीनां विनश्वराणामपि अपूर्वद्वारेण फलमधनत्वोषपते। : ' यजेत इति विधिप्रययेन प्रकृत्यर्थयाभयैव फलसाधनभवगमत् । " पूर्वं तु बादरायणो हेतुध्यपदेशात् " । बदरायणस्व।चर्यः पूर्वं । मनः फलभदत्वं मन्यत, हेतुव्यपदेशन - 'यतो देवया' मिनि वचना पूजशब्देन यागस्थ देबमशीनहेतुत्वभ्यपदेशन : "स एवैनं की ' त्यादिकर्मविधिशेषवाक्येषु कर्माशधिनादय एव | यागदे ! १) (फल) हेनुवावगमन : ‘अहं हि सर्वयज्ञ। भी | । चे प्रभुरेव चे दयश्चmugam unra HEत्र । आason । ।। !