पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|म् ? बाधाबाधीौ। बध्यते हि स्वमोषलव्यं नु बुद्धस्य –‘मिथ्यैव मन ये में महर्जनसमागमः। न ह्यन्ति महाजनसमागमः । निद्र(ला)नं तु मे । । तेनैष भ्रान्निरुद्धभूवे' ति । एवं मायादिष्वपि भवत यथायथं बध जागरितोपलब्धं स्तम्भादि कस्याश्चिदप्यवस्थायां बध्यते । तत्रैवं सति न शक मिथ्या जागरिताफ्डॅब्धिः, उपलब्धिवत स्वप्नोपलब्धिवत् ' इति, उभः स्वयमनुभवता । ने चे स्वनुभवापलापः प्रज्ञमानिभिर्युक्तः कर्तुम् । तस् । व्यतिरिका बाखौंऽचाधिने ऽभ्युपगन्तव्य “ इति । एवमेव सुत्रे यावतां परेषं प्रपञ्चमिथ्यावादः कथं संगछते । ठि । ननु न विरोधः । ज्ञानार्थयोरभेदो योगाचाराभिमतः । वयं तु भेदम मिथ्यात्वं नम इति चेन्न - अथमिध्यावस्यैव योगचराभिमतत्वा था ज्ञानमयाचथसत्यवारयतरप्रमत् । ननु अर्थतुच्छवं तदभिमन्न ३ तन्निरासेनानिवांच्यवं ब्रूम इति चेन --तुच्छत्वमिनि किमप्रतीतत्वं Eि ३; उन प्रतीमस्येऽपि बधाईन्वम् ? न तावदप्रतीतवं योगचाराभिमत लोभनियमस्य तैरुच्यमानत्वात् । द्वितीये तु शर्वेषप्रमेव तेषां युष्मक स्वे सति बाधाहत्क्षोभयाभिमतत्वात् । अनु व किञ्चिद्वैषम्यं भवतां प्र ग्रन्थान् , तदनमपि सूते विक्षतम् ; कारणदोषबाधकमभ्यययोरनिर्वाः प्युपाधित्वेषपतेर्वशिष्टवत्र न हैि अनिवांच्यपस्पर्श कश्चिदुप न, यस्य । अभ तन्त्रे म्क्कयाख्यानविरोधोऽपि परेषां दुस्तरः । अथ -- एनम् स्वमभ्य करणदोषवधकप्रत्ययभ्य वैधीमन्धर्वोक् स्वमज्ञानिनां निर्विषयत्वम् ; प्रत्ययसमन्यस्य निर्दिष्टयवसंभवात् । बहनुर्विद्धश्च' इत्याहाचार्यः - " ने भावोऽनुपलब्धेः "। केवलम्यार्थशः य में भावः संभवति । कुतः? कचिदप्यनुपलव्धेः । न शकर्ते कस्य या जनस्य कचिदप्युपलब्धिः । स्वमज्ञानादिपीश्वरसृष्टपदार्थानां सः । शून्यत्वमिति स्यातिनिरूपणभाष्ये प्रतिपादितम् । किञ्च सर्वेषां ज्ञानान (वे, भवद्भिः साध्योऽध्यर्थं न सिद्ध्यति : निसकवनानुमानज्ञानस्य '