पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुष्मदपार्थीिका बहिरर्थकरुपन्ना । स्वप्नादिवचेदं द्रष्टव्यम् । यथा हि मरीच्युदकगन्धर्वनगरादिप्रत्ययाः विनैव बाधेन प्राञ्जग्राहककिरा भवन्ति नागरितप्रत्यय। अपि । प्रत्ययवाविशेषात् । कथं पुनः असनि बातोऽथै : यमुपपद्यत इति चेन्न -- वासनावैचित्र्यस्यैव नियामकयात् । ॐ सारे बीजाङ्करक्स ज्ञानानां वसनानावन्योन्यनिमित्तकत्वेन चिश्यानि । भी बार्थस्येत्येवं प्रत्यवस्थिते योगचरे पक्ष्याचार्यः • नभाव उपलब्धेः । न वृकवभव चार्थस्य युक्तः । कम्मत '

। उपलभ्यते हि प्रनिप्रत्ययं बालोऽर्थः स्तम्भकुड्यादिः । न नोपः ।

यैवभावो युक्तः । यथा हि कश्चिद्वज्ञान एवं भुजिसिह्नां तृप्तिश्चानुभवन् ४ भुञ्जे ; न च तृष्यामी' ति, नद्वन् इन्द्रियसन्निकर्षेण त्रयमुपलभमान दर्थम् , 'नाहमुपलभे ; न च सोऽस्ती' ति ब्रुवन् कथमुपादेयवचनम्यात एवं ब्रवीमि, ‘नैवार्थमुपलभे ' इति: चित्र ‘उपल5िधयनिरतं नोए. ब्रवीमि । बाढमेवं ब्रवीषि. | निरङ्कशत्वात् ते तुण्डस्य । न तु युत थे । यत उपलब्धियतिरेकोऽपि बलदर्थम्यपगन्तव्यः५ 1 उपल कश्चिदुपलब्धमेव लभः कुड्ये वेयुपलभते । गुपलब्धिविषयत्रेनैव दीन् सर्वे लैकिक उपलभते । ननु बाधस्यार्धम्यासंभव उक्त । न । प्रमाण प्रधृष्यप्रभृनिपूर्वी हि ।

न तु संभवसंभपूर्विके प्रमाणप्रभृत्यप्रवृत्ती । यत्र यदि प्रत्यक्ष

भेनापि प्रमाणेनोपलभ्यते, तत् संभवनि । यतु न केनचिद्घुश्लथते ति। इह तु यथाभवं मंत्रैरे प्रमथै बौऽर्थ उपलभ्यमानः कथम् . ने यदुक्तम् -- स्वमादिमन्ययवन जागर्तिप्रत्यया अर्षि वनैव व यः, प्रययवाविशेषादिति, तत्राह, " वैधर्थाच्च न भुवनादिक" दिवत् ‘जागरितप्रत्यया भवितुमर्हति । कस्मात् ? वेधथत । किं