पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५५ शेरलरामानुजमुनिविरतिमाययुक्षा - [अ..1.४. यलिन् पश्च ५ जना आकारश्च प्रतिष्ठितः । तमेवमन्य अभानं विद्वान् ब्रह्मभूतोऽयुतम् ॥ १७ ॥ 'देव। एव मयोतिरुपासते इति वा, देब ज्योतिरेवोपासते इति वा वाक्यभी सा । सन ने प्रथमः करो युज्यते; मनुष्याणामनषिकप्रसन्नात् । तस्मात् ज्योतिरेवपसत इत्यर्थः' इति ॥ १६ ॥ यस्मिन् -- प्रतिष्ठितः । पखजनसंशः पथ, आहाभ यत्र प्रति हृित इत्यर्थः । अत्राकाशभवो भूतान्तरस्याप्युपलक्षकः । पूर्वस्मिन् मले, ‘ज्योतिषां ज्योतिरिति षष्ठयन्तज्योतिःशब्दस्यार्थनिर्णायसापेक्षवत्, अन्न पत्र जनशब्दस्याप्यर्थनिर्णयान्तरसापेक्षवाचपचयसंग्रूयान्वययोग्यानि मोतींषीन्द्रि योग्येयवसीयते । उक्तञ्च व्यासाँडैः – 'भूयैव पदसंख्यया विशेषितवत् पसंख्ययोतिरन्तरमसिद्धयभावाच परिस्रोषेणेन्द्रियनगम ' इति । तमेवमंन्य आत्मानं विद्वान् ब्रह्मामृतोऽसृतम् । तादृशमात्मानम् अमृतं ममेदं विद्वान् अन्यः पूर्वमन्त्रे उपासकवेनोकदेवेभ्योऽथो मनुष्योऽपभृतो भतीयर्थः॥१७॥ पञ्च पञ्चजन। इति । पञ्चजनइयत्र प्रतिष्ठिता इति पिरियमम्यापः । अत्र शहरे, गन्धर्ष. पितरो देवा असुर रक्षांसि पश्जना उठः । निषामा या बरो ग: पशवना शति यं । सोऽयं निरुक्त संचिद् प्रशस्तिोर्थः । ए नको वर्णः संकर अतिश्चेति पद गराः पक्ष प्रमाः स्युः स्युः पुरुषाः १ जनाः’ ६ पक्ष नश्वा मनुष्ये। स्यात् शरीरके तु पञ्चपञ्चजना इति खरधर्षमपशविवनितलमयं पुर्बक्षीकृत्य निश्चप्राण भूतममनुसरत सेबासेि संगोषसंप्राविव । अत एषा भयोतिषमिति मन्त्रे, अत्र ५वेति च न सूर्यनक्षत्रबनविधुरितापनम्, ‘में तत्र सूर्यो भा8ि में अनता नेमा थुि माझि इतोऽयमजःइत्याद्युजनाँ पधानं उपतिष एव । पुनः मेवार्षानं सूत्रेद्धरिति चेत् - एतसर्वेलिराभवेन पक्षिनित तथा पूर्वपः त ?’ अन्धत । 'बेल विलिगमनविर स्वमन्यत् प्रसिद्ध पती न ययत् पशुधिkितर गए; सर्वप्रतिष्ठप्रभवसमर्थकभश्च तयेति पूर्वः पक्षः। यापरे तमनघंगलाषः रह