पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ और रामगुजमुनिभिरचिरभाष्ययुक्ता [अ.. ना.३. 'भवन आराममस्य पर्छन्ति । ते स्यंति कर्छन । इति । तमायतं बोधयेदिया। दुर्भिक्षवें हास्मै भवति, यमेष न प्रतिपद्यते । उतेव -- पश्यन् । उत अपिच । उनशब्दः अभ्यर्थः। स्त्रीभिस्सह मोद मान इव अचिद्यूङ भवति; केचिच्च जंक्षादिव -- जक्षणं भक्षणं हसनं 'वा। जय भणहसनयोरिति हि धातुः -- उत अपि न भवानि भिमेत्येभ्य इति अनि न्यायाधीनि क्षत्रिवाषि भवतीत्यर्थः । स्वार्थान तत्कालिमावसाभयात्। तनुभयकषौ इवशब्दः ॥ १३ ॥ आराममस्य पश्यन्ति न तं पश्यति कश्चन । अस्य जीवश्यऽशन भीमोपकरणभूतभषामादिकं देहेन्द्रियादिकश्च सर्वेऽपि पश्यन्ति । ते देहेन्द्रियादि विविकमन्तर्बहिस्सञ्चरन्तमपि जीवं कञ्चन ने पश्यतीति लेकं प्रयङको दर्श यति श्रुतिः । इतिर्मन्तसमप्तौ । लोकमसिद्भिरपि तथेत्याह भाषते बोधयेद्स्यि हुधैर्निष्पं इसै भवति र्थमेष न प्रतिपद्यते । यत व स्वक्षे इन्द्रिबाण्युपसंहृत्य जीव बर्हिर्षि स्ऋति, तं अत एव आयतं गदयुतं -- षभ उपमे । निछ । ' अशुदा रोपदेशे 'यमुनासिकलोपः। ते - सहसा में बोधयेदित्याहुश्चिकित्सकाः । ते हि तत्र दोषं पश्यन्ति । कोऽर्थो बोधः ? एषः सहसा प्रबोधितो जाग्रछरीरे अविशन् द्विनिर्गत आम ये विदिदिषवेगं न प्रतिपद्यते यदि कदाचित, ५. हननं - इनमथो = के . अजुलै लैथति भूतिति । अत्र भक्तीशर्म थेसवाः आक्षताः अर्थः । ते ९ ओशनैि सन्त शमशयेनान्धते । अयः कावेति इति अन्तरे भूतिरिति शेषण्यं मार्थमिति भावः । अनुक्रोशप्रश्नै - अशमम्मदर्शिन के वेदि आमेति भ्राम्यन्ति ! न तत्र पश्यन्ति । एकथय देव्यसनारे ठे सुगमो हैि बेळदिभ्यतिरेड आमतः । अनुभूयते च जागरह हिम लगवेई विकिमनेनुप्रविन शीपी क्षेत्र में एमष्यामा हेतिरिक इति च प्रतिपद्यन्त इलाभति । निर्हति । पण सर्वः । ऊर्मिवश्यमिति । निषेवि विनश्यति । सिषया भिञ्जनं । - भः। वही लोक इति भलषयत्रतिषिशिबिप्रशिदी