पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ और रामनुबसुनिविरचितभष्ययुक्त " [अ.६..३. वदेते श्लोका भषन्ति ननु स्वाभाविकसाइतथाप्मवादेः सस्यसंकल्पचनस्यानभिव्यक्तिः किनि अन्यत्राह " पराभिध्यानार् तिरोहितं ततो यस्य बन्धविषर्ययौ । परामि थानात् = परममसंकल्पात् तत् तिरोहितं भवति । तसंकल्पादेव हि अस्य जीक्स अन्धो मोक्षश्च ।” यदा वेवैष एतसिन्नद्वयेऽनस्येऽनिरुते ऽनिळयनेऽभयं प्रतिष्ठां बिन्दते, अथ सोऽभयं गतो भवति ; यदा वेवैष एतस्मिन्नुदरमन्तरं कुस्ते, अथ तस्य भयं भवति ।१ ‘एष वनदयाती ' ति श्रवणत् । “ देहयोगा। सोऽपि ण सोऽपि = तिरोभावः सृष्टिकाले देहयोगद्वारेण व भवति, प्रळयकाले सूक्ष्माचिच्छक्तियोगद्वारेण वा भवतीत्यर्थः । " सुबकश्च हि श्रुतेराचक्षते च तद्विदः "| स्वागर्यो हि शुभशुभसूचकः ।। ‘यदा कर्मेषु कार्येषु स्त्रियै स्वमेषु पश्यति । समृद्धेि तल जानीयात् तसिन् स्वाप्तनिदर्शने। ‘स्वमे पुत्रं कृष्णं कृष्णदन्तं पयति, स एनं हंति इति श्रुतेः । आचक्षते च स्वाध्यायविदस्तथा। सश्च यदि 5 ईयै स्वमसृष्टिञ्च कर्तु, तर्हि शुभकानेत्र सृष्टं पश्येच ; नाशुभसूचकान् । अतः न जीवकर्तृकेयं सृष्टिरिपुभयलिपादे चितम् । यदत्र परंतच्यते -- स्मवष्टेः सयवे रथादिवृष्टिश् आदित्यादेरपि सृष्ट्यभ्युपगमे जामदश स्मेऽपि ज्योतिरनरव्यतिरसवात् स्वप्रकशित्वक्स झुर्विवेचता स्यात् । अतः स्मदृष्टानां सयत्वं प्रकरणविरुद्धमिति - तदसत् । परमतेऽपि मनसः प्रसन्नकस सत्येन स्ने स्वयंज्योतिष्टसाधनभसतमेव हि स्यात् । तसालोकप्रसिद्धदित्याबभावेऽपि स्वकीयज्ञानेन भासकवत् स्वययोतिष्मी यतैवासाः श्रुतेत्तापर्यमिति सिद्धम् । प्रकृतमनुसरमः ॥ १० ॥ तदेते श्लोका भवन्ति । तत् सुसमषिध्य एते अयमाणञ्चोकाः क्षण