पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.६.३.] झम्बकंपनि ३१५ प्रकल्पपञ्चनाटकसूत्रधारः सर्वेश्वरः खलु तत्र कर्ता । स किं ? कर्तुं न शक्नुया दिति हिशब्दाभिप्रायः । न च स हीत्यनेन, ' स यत्र प्रापिती' ति प्रथमस्तुतो जीव एवं परामृश्यतामिति वाच्यम् – सन्ध्यधिकरणे तस्य निरस्तवत् । तथाहि -- " सन्भ्ये सृष्टिराह हि । 'न वल २था न भयोगाः इति वाक्ये सन्ध्ये = स्वपक्षाने जीवकर्तृकैव सृष्टिगन्नाथते । ‘स हि कर्तेति धमहतं प्राक्प्रस्तुतं जीवमेव स इति शब्देन पशसूर्य तस्य कर्तृत्रं अतिराह हि । "निर्मातालैके पुत्रादयश्च " के शाखिनः, ‘थ एषु सुरेषु जागर्ति कार्म कामे पुरुसो निर्मिमाणः ’ इति कामानां निर्मातारं जीवमामनन्ति । अत्र काम शब्देन कथ्यमानाः पुत्रादयो वर्धन्ते । पूर्व हि, ‘सर्वान् कामम् छन्दतः प्रार्थ यक्ष', ‘शतायुषः पुत्रपौत्रम् वृणीष्वे' ति पुत्रदयो हि कामः प्रताः । अतो जीव एकत्र कर्तुमभिधीयते । न च जीक्स कपमीदृशं सामर्यमिति अच्यम् – प्रजापतिको जीवस्यापि वसंवादेरासनात् । न च तत् संसारदशायां तिरोहितमिति वाच्यम् -- भुवि स्पदशयमाविर्भासंभवादिति द्वाभ्यां स्त्राभ्यां पूर्वप प्राप्ते उच्यते । " मयामतं तु कामिन्यैनानभिध्यस्वरूपनात् । तुशब्दः पझं व्यावर्त यति । मयाशब्दो यथार्थवं प्रवृत्तिनिमित्तीकृत्य भगदतसंकरश्वाची । मषाि युन ज्ञानमिति निघण्टुठाच मायाशब्दो झनरूपसंक्रपत्रचनः। मायामानम्= गत्र संकल्पमालसुष्टम्; न तु जीवसृष्टमित्यर्थः । तत्र हेतुः स्थैिनानभित्यक्त स्वराददिति । जीवय सत्यसकस्वादिषस्य प्रजापतिवचोदितस्य संसारख शयां सर्वमन5भव्यक्तवान् । तस्य कचसंभवनाऽपि ; ’स हि कर्तेति हिशब्देन प्रसिद्धस्यैव कर्तृतय। निर्देशात् । स्वझडश व कर्नूचे हितचैर आमादेः सृष्टिनपषयेत । इमन् स्वान् पदार्थानप्ताक्षमिति प्रतिसन्धानसः। ' कामं कामं पुलो निर्मिमाणः 'स्यत, ‘तदेव शुकं तद्रते थुक्य तस्य क्षनस्य श्रझविषयत्वच न जौक्स स्रष्टम् । 1.विकीति क.