पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ अत एव न देवता भूतवे' ति सूत्रयन् पुरुषशब्दबलेन भूतव्यावृत्तिमिव दे- नातर्यावृत्तिमपि दीयम् सर्वचेतननिल्क्षणध्यक्तिविशेषे विश्रमं दर्शयति पुरु पदस्येति स क इति विचारे“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’ इति गीतिक्तं भगतं पुरुषोत्तममेत्र पुरुषमध्यवसासुं प्रभवामः । ‘ईशावास्यमिदं सर्व मेित्युपकमश्व बाटुशब्दार्थं व्यनक्ती ते भक्षयथं वासुदेवः पुरुषः । एवं विभाव यद्भिरीशोपनिषदः कीशपरदेवताप्रतिपदेनैदर्थमिति खयै निर्धार्यम् । केनोपनिषतु अशब्दमेव प्रयुङ्क्ते नान्यमिति न तत्र झटिति निर्धारण असतिः । पुराणवचनप्रामाण्यतु विष्णुरेवध्यवसित इति वर्णयेयुः । यथा शर्यते, 'वेदे भूस्रियोगाच गुणयोगाच शाणि । तसिनेव अवशब्दो मुल्यवृतो महामुने ’ इति । कठोपनिषदस्माभिः परमनुकूलं परिसंप्रायाऽस्ति । सा हि अक्षशब्दम्, पुरुषान्न परं किञ्चित् स काष्ठा सा परा गतिः' इति पुरुषशब्दश्च यथा, तथा, सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ' इति विवादलेशस्याप्यककाशम प्रय मुक्तकण्ठं विष्णुशब्दमेव प्रयुज्य वक्तव्यमाह । तस्य विष्णोः पदमेव परमम्; सदेवाचिनः पारभूतम्; यत् तमसः पारं दर्शयति श्रुतिरन्यन्न ; अन्यसां देवतानां तु पदं न परमम्; न च पारभूतमिति विस्पष्टमेतेन । एवच्च सामान्यधूमोनामन्न विशेषे पर्यवसानं सुज्ञानमेव । ‘ईशानो भूतभव्यय' इति ईशनशब्दप्रयोगेऽपि तत्र द्रो न प्रायः; भूतभव्यस्येत्येतदन्वयाय ईशनरूपाखर्थस्य भावतया विस्या ज्येत स इह न स्वावति हेि सर्वमतमाष्यसंप्रतिपन्नमेत् । प्रश्नोपनिषदि परं ब्रह्न अन्वेषमाणान् प्रति प्रजापतिं प्रजानां सष्टारं प्रथममह पिपलादः । प्रजापतिशब्दश्च श्रुतिषु चतुर्मुखे चतुभुजे चोभयत्रैव प्रसिद्धः दक्षादिप्रजापतिषु च न पशुपयादौ । 'सप्तदश प्रजापयन् पशूनाळभत ’ इत्यत्र श्यामा एकरूपा भवन्ति, एवमिव हि प्रमापतिः' इति वाक्यशेषः श्यामवर्णमेक तं प्रजापतिशब्दविवक्षितं दर्शयन् नीलतोयदनिभं नारायणमेव प्रतिपादयति । एवं येयजामहादौ द्रष्टरमिति श्रीस्तोत्रभाष्ये, ‘कः श्रीः श्रियः ’ इति श्लोके श्रीदेशिक