पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ४.२] इदाख्यमनि। ३९९ एतदाखलदाखवति । केशसङलांशातिसूक्ष्माः हितनमझा नाड्यःताभिः एतद् जीवजातय, आच बत् = आ समन्तात् न स्रवन् संसरढूतजातम्, आस्रवति संसरतीत्यर्थः । ‘तयोर्घमायक्षसूतः मेति विष्न्या उलमणे भवन्ती "ति हि ध्रस्यतरम्। • स्रवति सुखरति । एतद्भजमानत संसरति. स. . व्याख्यानम्। राषिक अस्सलमिषर्या व्यासार्थाभिगत छ । सर्वमिदं हृदयस्रग्धाध्यं किमिति धनेन निर्णयम् । हृदयमिति लोके पक्ष: स्थलमप्युच्यते, मनथ। तैतिरीये ‘पद्मकोशप्रतीघाशं हृदयशष्यधोमुखम् । अघो निर्माण वितस्त्यां तु भ्यामुपरि ष्ठति । हृदयं तद् विजयीयात् ' इति पक्षीशारो ऽअपयो स्थशन्कर्षो दर्शितः । तस्य परमस्माथात्र तत्र दृश्यो। थुथन्तरश्च य एषतस्य आस्रशः’ इति । एवं परमामनः पुरीततश्च सुषुप्यधायात् परमश्मनः प्रीतसंबन्धोऽर्जुनीय इति पइकोणाकारस्य हृदयस्य पुततश्व कीशः संज्ञ४ इन बिंझवाय सौबल्य सारात् हसधारभूतं पुरीतत्, इति कथ्यम्। अत एव देहरपुण्डरीकवेगपत्वात् हद्यवेगमसं पुरंत दियुष्यत इति दर्शित भावप्रकाशिकानाम् । मुण्डके चोकम् ‘अरा इव रथनाभौ होत गत्र न यः स एषोऽवरते ’ इति अर्तौल्यं नाड़ोसम् । 'हृदयस्य मध्ये कोई मांसपिण्ड ’ निपत्र हृदयपदेन तु तवैतेंपुलकं हन्तर्गतं किञ्चिदुध्यते; न तत् 'कोषातकाल'मि यत्र माघम् । यः पुरोतदाधारभूतं हृदयं पुरीतशोषेयं हृत् सर्व पुरीतता गडभिश्च सह संमिंडितमेकपञ्चाक्षरेणैव वर्तते । तस्य विशिष्य हृदयमिति नाम । अस्य पाश्ररस्म पुरीतत् सर्णिकप्रगते पुरोत िविष्टः साश्रमाशधारांशोपि पृथग्घुर्सने पद्मश्र एष सभ्यता {ति विधि, 'पौण्डरीकं क्षेमदमिषामेछ किसित 'विशुध्यते। तथाच हृदयसम्झो यथायथमत्र तत्र च वर्तते अस्मित दर पंडिरी कुमुदनिधनेकधा विभस्तिमिति क्ये च पौण्डरीकाक्षदं पुण्डरीकसंबन्धीत्यर्थे खासं मांसपिंडकपुरीतविश्वस्य दल परमश्लाधारस्य ङमुदाअरभागस्य पुण्डरीकसंबधिर्व गोधयत्, यस्य मध्ये पुरीतव, वस्य हुद्वयस्य वैशिष्टय पुण्डरीकां गमयति । अतो वसिष्ठे हृदयम् । तत्र बालभागः अगत स्थानम् । केसर्यमाणा गाधिः स्रजथानम् । अग्रेऽपभान्पुरोतदन्तर्गतस्याः दुष्टलिया, त्र परभाषा, तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्व प्रतिति'लिति, 'थ धोऽवय अस प्रति चोळ न गम्यते । अत एभोष्यते, अन्वये कमलमशिाकरो औद्यपि इन । शेषे भूकंपनियपशिरे ऽश्पते। एतामिव एतदाख्षम् आसुधीति । एतषुधैश्चैवं औगस्त्रचक्षते पाशम्