पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ श्रीरन्नरभक्षुजमुनिविरचितभाष्युळ [अ.६.२. सुतिस्सधरणी, यैषा हृदयाय नायुचरति । यथा केशः सदस्रधा। मिश्र, एवमस्यैता हिता नार्भ नब्योऽन्तहृदये प्रतिष्ठिता भवन्ति। एतभियां शेषा – नाgधरति । एतस्मात् इदयादूर्धजतिंनी या नाडी उधरति, सुषुम्नाख्या एखासकस्य जलविदो ब्रह्मलोकसौधगतपदपतिमाप्तिहेतुभूत सश्च रणी श्रुतिः निरवग्रहमार्ग इत्यर्थः । यथा केशः सदसधा भिन्न एवमस्यैता ताि नाग -- आस्रवति । अन्तईदये हृदयान्तः प्रतिष्ठिता भवति यः केलिपिण्डः पुतमः । एवमभ्येत्यत्र अस्येतिपदं मांसपिण्डार्थभ्। 'हि मम नाड्यः ह्रसप्ततिसहस्राणि हृदयाच घुरेततमग्निप्रतिष्ठन्त'इति चलसिंघगतधृषतुमशक् पुतसंबधिर्म इति यत् । अत्रेदं बोध्यम् -- हिता नाम नब्यः सपक्षननि गपरितप्राणतो जायते । कतमुपनिषदि च लाक्यजतशधूसंग, 'इल नाम यस माषः स्यात् पुरॉक्तमष प्रतिष्ठन्ति - alष्ठ तदा भवती' ति वाक्यं खजस्थानमरं व्याख्यातम् । अत्र तु इहदारण्यके अभिसरेबम मला सुफ भवती' ति सुप्तिमेष क्रम्य हिता नाम नाईनिर्दिया, 'ताग्निः प्रभगवष्य पुतवि रोते '। अत्र नादोमं कृपमपि सूक्षुप्तिस्य अहणं खरसम् । इबालोपनिषदि () तु, ‘अपेमा ६ नञ्च भवन्ति' इति 4क्यं स्फ्यस्परम्। अरि'हरितस्य नञ्स्ये, शरभ्यु, ‘श्रुषा केशः सहस्रधा मिल, तेथ। हिंता गम नाट्य भवन्ति' इति वाक्यं सुषुप्तिस्थानपरम। गड़ोर्विशेषाः स्त्रनस्थानभूताः । अन्यातु ताि मम गयः सुधृतिस्थानभूताः - त सबैभज्य व्याध्यातप । एवमपि नाडीनां न साक्षात् त्रिस्थनवग्, ‘तान्निः अयमकृष्ये 'युतेः । किंतु प्रासाइट्टापथंटममाणयात् नाडीपुरीततरः शणम् , परम्परयेति, नड साक्षात् संधर्व स्वः, परम्परया मुंबन्धे सुषुप्तिरिति विवेकः यः । इमाथ नायः हि दयान्तर्गताः उत कुछ याद नहि इति विचरे, 'दयात् पुलैततमलिप्रतिष्ठन्ते' इति प्रयोगात् न नश्यमिति कव्यं भवेत् । परन्तु इत पितरमैन पुरीवयवेन प्रषत् , तल बेह, य एषोऽतदवे को हdपिe'इति भाषणम् 'दपस्प भयो को हितं मlश्वर्यम्इति वक्ष्याथाय शप्तर्गठबगमा श्य एवं माधत प्रख्य हयान्तर्गतमखपिण्डपन्नं नीतिरिति नाध्य हुद्यान्तर्गता एव । कौषीतकिबाक़ये ग, 'द्वयस्य शय्य, ‘ह्वया पुरीतत 'मिति बीपशमीद्वयप्रयोगा तर्भवं नाधषिधुश झयते । अथापि यस नदीब्र गरि शरीरे समर्थ givले । खबत , भाषा या इ' सवित। अ8ि ससः सुवे dवन्तमेते पुरीलति च निर्मिश्च इति अपनार्षमेव आदित्यस्य वर्ष अधिवेति पूर्ण माये