पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.५.] बृहदारण्यकोपनिषत् २२९ भगनभाऊबनसंशीलनं विधीयत इत्यर्थः। विध्यादिवत् । अत्रापि विधिशब्दः कर्मसाधनः । विधिश्वसादिश्चेति समासः। विंधेयादिवदित्यर्थः। प्रस्तुतमननापेक्षया आदिर्यो विधेयःआन यो विधेयः, पाण्डियबाल्यलक्षणः, [तद्वत् ।। ततश्चय मर्थः - विद्यतया यथा बाल्यपाण्डित्ये विधीयेते , एवमेव मुनिशब्देनापि आझषनसंशीलनकुक्षणं सादरं मननं तृतीयं सहकारि विधीयत इत्यर्थः (इति?) । य विध्यादिवदित्यत्र विधिशब्देन विधेयं यज्ञदानावुच्यते । आदिपदप्रार्ज रागमा अषणं मनभश्च । सहकार्यन्तरविषिरित्यत्र च सहकार्यन्तरेति पृथक्पदं उप्तविभकि कम्। तथायमर्थः – तृतीयं मौनं यत् , तत् यजनश्रवणमननवत् बाल्य पाण्डित्यपेक्षया सहकार्यन्तरं सत् अर्थान्तरं सत् विध्यर्हमित्यर्थः (मिति)। पाश्चि याभिनवे नुवायना स्यादित्यर्थः।। ननु बाट्यशृण्डियमौनभादि - ननाश्रमधर्मभूत्यज्ञश्चञ्जिकाया विद्यायाः सर्वेष्वाश्रमेषु संभवात् , छन्दोभ्ये ‘अभिसमावूल्य कुटुम्बे शुचौ देशे ’ इत्यारभ्य, स खल्वेवं वर्तयन् यावदायुषं त्रसलोकमभिसंपद्यते न च पुनरावर्तते ' इति गर्ह ध्यधर्मेणोपसंहः कथमित्यत्राह “समभावातु गृहिणोपसंहारः “ । तुशब्दः पक्षी व्यावर्तयति । झरनेष्याश्रमेषु ब्रह्मविद्यायाः सद्भाव अन्दोग्ये गृहस्थेनोप संहारः अपळक्षणार्थः । यथा छन्दोग्ये गृहस्थधर्मकीर्तनमितराश्रमधमपटक्षणार्थम्, एवं वृहदारण्यके, 'भिक्षाचर्यं चरस्ती' ति संन्यासिधर्मकीर्तनमाश्रमधर्मान्तरोपक्ष णार्थमित्याह ॐ भौगदितरेखामप्युपदेशात् । अत्र मौनशब्देन मौनसमभिव्याहरू संन्यासिधर्मभूतभिक्षाचरणादिकं ल्क्ष्यते। मौनम् = संन्यासिधर्मत् इतोऽप्याश्रम घर्मः विश्वमित्यर्थः । इतरेषयाश्रमिणाम् ' जससंसोऽमृतत्वमेती' ति बसविद्ययाःमोक्षस्य चोपदेशात् इति हितम् । (३) उषरतक्ळजाप्रणयखेदं गुणोपसंहदे +अन्तरा भूतग्रमस्वास्म नोऽपथा मेदक्षुषपतिरिति चेनषदेशः " इत्यत्र चिन्तिस्। तल हि एतद्रहण 1. इतरोऽष्पाभमभर्मः . क. 1. आबिशचेति आदिबदेल अधेियस्त्र प्रहणे सहस्रर्मन्तरकिषिरित्यत्र विधयंत्रे डछन्नयोगादेकमर्धवर्णनम् । उसपदं तु अषणमगमः स र्यन्तभावमात्रे अन्तरा । विक्रियमपि साधरणममिले सबपे पडते।