पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ श्रीरगञ्जमुनिविरचितभायुक्त [अ५५ (१) 'बाल्येन तिष्ठासेत् ’ इयन बाल्यशब्दस्य भावकर्मसाधरणत्वेऽपि बयोबिशेषब्क्षणबाळभवस्य इच्छया संपादयितुमशभयवेनाविधेयत्वात् कयैव विधे यम् । तत्र कामचारकमवादकामभवादिकं यत् बाल्य कर्म , यच्च डम्भादिरादित्य क्षणं महार्णनाविष्करणरुपं कर्म , तद् सर्व बायशब्देन विधेयम्; अवि शेषात् । न च निषिद्ध कामचारादे विंधानमयुक्तमिति वाच्यम् – बामदेल्यो एसनातया पार्थयमानसर्वयोषिदपरिहारलक्षणनिषिद्धकर्मविनय विधानमा निषिद्धस्यापि कमजदेविधानसंभवादिति पूर्वपक्षे पाहे उच्यते - अना विष्कुर्यान्वयन् "। स्वमाहाल्यमनाविष्कुर्वनेव विद्वान् वर्तेत । । स्वमझाल्यान विष्करणलक्षणबारपश्यैव विधायाभन्वयसंभवात् ; 'नाविरतो दुश्चरितानाशान्तो नासमाहितः । नाशानमानसो वाऽपि प्रज्ञानेनैनमनुयादिति विशिष्य विधायामपि अविचिद्रस्य कामगारादेर्विपरायाऽवयसंभवादिति अङ्गपादे (३-४ ) (स्थितम् । (२) तत्रैव, ‘तमात् त्रयः पाण्डित्यं निर्बिय बाल्येन तिष्ठसेद्वाल्य पाण्डिः त्यश्च निर्विघथ नुनि:’ इत्यत्र मुनिशब्देन पाण्डित्यशब्दविहितं शनमेवान्धते । न ततोऽर्थान्तरं [शनं ] विधीयते, प्रमाणाभावादिति पूर्वपक्षे प्राप्ते उच्यते "#- कर्यन्तरविषिः परेण तृतीयं तद्वत विध्यादिवत् । विधीयत इति कर्मसाधनो विधिशब्दः। सहकार्यन्तरच तत् विधिइ सहकार्यन्तरविधिः । तद्वतः = विद्य बतः तृतीये = आयपाण्डियापेक्षय तृतीयं मौनं विधायः सहकार्यन्तरं विधीयत ईयर्थः । न च मुनिशब्दार्थस्य पाण्डित्यशब्देनैव प्राप्तवान् विधेयानुपपत्तिरित बाषम् - पण प्रकृष्टमननशीले व्यासवौ मुनिशब्दप्रयोगात् । 'प्रकृष्टं मनवमेध अनिशब्दार्थः । तत्र पाण्डित्यशब्दिता,ौपदेशिकार्धाधिगमात् , भक्णप्रतिष्ठाथ भर्ग गचर्मान्तरभूतमपिनसंशीलनारमकमिति तस्याप्रसवेन विधानार्हत्वाद्विधेयार्च युज्यते । अतः परिग्रहः। ‘पक्ष परिग्रहे ' - इति त हि धातुः । आदर इति यावत् । तत्प्रकर्षयुकं यत् भनी मौनम्, तदेव मुनिशब्देन विधीयते । साद" 1. अपहार. के. ४, पक्षप्रा. च. ग. छि एोलः स्यात् णः स्यादिति सबंगमुच्य इति। तसे दर्षनखानध्यानपूअर्थतन खरोखे भए सतार अपेत ।। --- - - -- - - --- --- 4