पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ औरङ्गरामनुबमुनिविरचितभाष्ययुक्त [अ..गा.५ तुलाङ्गाणिः पाण्डित्यं निर्वेिद्य वाग्येन तिष्ठसे । गया पाण्डित्यञ्च निर्विवथ मुनिः। पर्यवस्यतीति भावः । { 'सर्वथा तिस्र एताः साध्यसाधनविषयकैषणाद्वयमेव भूत्वा पर्यवस्यन्तीति भावः । तस्माद्भावणः पाण्डित्यं निर्विध धान्येन तिष्ठासेत् । यस्माद्वैराग्यमायकम् , तस्स आक्षण - अधीतवेद इयर्थः। ब्रह्म = वेद मधीते इति जक्षणः। जातिपरो वा – पाण्डित्यं निर्विच - अपोहक्षमा श्रीः पर्छ। साऽस संजातेति पण्डितः । तस्य कर्म (घर्भः) पाण्डित्यम्, औप देशिफार्थाधिगमरूपं विवेक(Xनिर्वेदविरक्रूिलकं [तपाण्डिथं निर्विद्य रुच्या बार्थेिन स्वमहस्यानाविष्करणलक्ष्णबालस्वभावेन भृक्तस्सन् ब्रह्मणि तिष्ठासेन तन्निष्ठां लभेत । उपासीतेति यावत् । तथैव व्याख्यातच व्यासायैः। शल्यञ्च पाण्डित्यश्च निर्वेिद्याथ मुनिः । बाल्यपाण्डित्ये पूर्वोके निखिंच लब्ध्वाऽथ पृविः स्यात् । आलम्बनसंशीलनच्क्षणमननशोलस्यादित्यर्थः। ध्वनिविध्छेद दशायामपि अयन्तविषयोन्मुखत्वराहित्याय शुभाश्रयवस्तुसंशीलनं कर्तव्यमित्यर्थः।। 1. अयं क. पाठः भाय। 6षेमेव ख-पुत्रोभयानुमं मिशेषत श्रितैषषऽपि । अत यं त्रिविधा एषण ऐषा भिभॐ शक्षते क्षयविषयिणी साधनविषयिणी चेति , नभै एषणे एव एषणादुपमेष। एते इति विधेयःसुखद द्विवगम् ।। औपदेहिऊर्थाधिगमो नाम स्वानुपत्रिशविशेषो यहूपः, अन्यूनानतितितदृ" विक्षिप्तदधिगमादिः । अयथ श्रवणमननभ्यामुपनिषत्सु शुत्यनेन ऊपोहसमर्थेन पठितेन स्वाभि निर्धार्यं तदुनतोपायानुञ्चनप्रापणे वतेि उपदेशतः संपायः। तथैत्र स्याल्यतन्त्रेति । यद्यर्मि अर्यन्तरविध्यधिकरणभाप्यपरामः बाल्येन तिष्ठसेदिभत्र बायविधागमे ५ीयते ; नोपासनविधानम् । अतः तिष्ठासेदितिं ५६ स्वमाहात्म्याविष्कगरू म्यागराममतिनितिपरम् , मोपासनापरमिति शक्येत -अथापि अन्तरभूतविवरणे तिसेवितं विधिशग्रयं वर्धयत भगता भक्ष्यता दीपावनविषिरे तत्र त्वदधीर्ष या गैर भ्याख्याताशव, पाखनविषापयिष्यन्तभयात् , बाल्यपबेनैव खमारभ्यानाघि स्योतया बायबिलिी तिष्ठसे निदिध्यासेल् पोगं विसतिनिरोधे निर्वचनं कुर्यादिति दिधिविधानमेष युक। अभशाण इषस्य तु अष बाणः स्याविपर्यस्य बियाकाgi क्षनेतेबषं इति भावः । शमात्रे विप्रस्य षडंक्रम हत्यारेणि तिसेदिति उपप्तनयैः अड्कल क्यतोऽशुपसन्नयनसं नाऽऽप्यम् । तत्र तस्यापि विरिति ।