पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.A.५.] २३५ एतं वै तमात्मानं विदित्या ाह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणापश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या। क्षेत्र पुत्रैषणा, सा विंचैq%; या वित्तैषणा, सा लोकैपणा; उभे ते एषणे एव भवतः । जीवव्यावृत्तेरेव स त आत्मेति निर्दिष्टम्योपदेष्टव्यतया नित्यमुक्तस्मर्तकधर्मा मुक्तावपि न दोष इति द्रष्टव्यम् । अथ ध्यावर्तकधर्मान्तरमप्याह एत वै तमस्मानं विदित्वा ब्राह्मणाः चरन्ति । तमेवैत (तमेतं वै!) सर्वान्तरमशनायाद्यनीतमेव परमात्मानमनाने विदित्व, -- बाबा इत्यनेन झलियाद्विव्याधृतिः। पुत्रैषणायश्च । इषेणै तात् स्त्रियां 'प्यासश्रन्थो युच् ' इति युच् । क्तिनोऽपवादः । अण्यन्तातु इति निपातः । इषेः स्वार्थे णिच् छन्दसः । पुत्रैषणेत्यनेन तृतीयाध्याये आया मे स्यात् प्रजायेये 'ति योक्त, सा क्षते । विनैषधायाश्चेत्यनेन ‘वित्तं मे स्यादथ कर्म कुर्वीयेति योक्ता, सा गृशते । लोकैषणायाश्चेत्यनेन जाय प्रभावितकर्मसNआसकलरोफेच्छा गृधते -, उनैमणात्रया व्युत्थाय षणा अयं हिथ - यथाविधि संन्यस्येति य - अथ अनन्तरं देहयत्रार्थं भिक्षा चर्यं चरन्ति मिशयनं कुर्वन्तीत्यर्थः । इवश्वोपऽक्षणं सर्वसंयासाश्रमधर्मानुष्ठ नम्य । अत्र अपाप्तवान् पारित्रयं विधीयते । या दोघ एवैषण सा सा लोकैषणा। अवर्जनीयत् परस्परसंबन्धाद्ग्योन्याविनाभूता एतास्तिस्रोऽपीति भावः । उमे हृते एपणे एव भवतः । सर्वथा सNध्यसधनविषयकैषणाद्वयमेत्र मला योगेन साक्षाक्षिमणत्वस्याः याज्ञयः । एवमपरोक्षम्दार्थसमर्यनाधमे, 'एतं वै तमामानं विदित्वा ’ इति यापयषषनं क्लप्रश्नोपरि पतति तत एखमाशय बन्नेयो भवतीयलम् । इषेण्र्यन्तदिति । ऽवणाशाय अरगतः ईषधातुत णिनि निभाश्चापि उड्डयन थार्थक एष ; नेच्छर्यकः । विष्टाया तफ्रलेपि इह एषणपशवस्य निर्विषयत्वात् (५) धातुख मखः । तत्रापि, ‘वेरनिष्यार्थस्येति कन्निहेि एर्षपेत रपे इच्छार्थव एव। अतो यतेषधालाभयणम् । इडो यज्ञयागा(हणजर्थप्रणयनपेक्षनचात् घर्षम्मच्छ स्थतधपदैरभ्यघ्यरूपे च स्व” युकप् । लिक्षार्थरूपव्यागारवर्णनानुगुणं रुग६ कथापारयुधानमेवेह युविवक्षमिति चेत-काममस्तु। मिझचर्य चरन्तीति पाङ भवतीति अनिर्देशः । उभे ते इति। पुत्रैषणा हैि सयभय नद्वारि प्रशंसुश्चानेन वयं तातो