पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आ.४.५.} सूरण्यकोपनि। १६३ अथ ते परादायोऽन्यत्रात्मनो ब्रह्म वेद । ६ ते परादाघोऽन्पत्र बाक्यार्थः । यद्वा निदिध्यासितष्मसया निर्दिष्टस्य परमात्मनः जकारणवे सायेव ध्येयवसिद्धिः स्यात्; 'कारणं तु ध्येय ' इत्यवधारणात् । अतः तस्य अगर गवं ब्धणमाह आमन या इत्यादिना । उपादानोपदेययोरभेदात् तरिमझामिनि शते सर्व विदितं भवतीयर्थः । अत्रणमतिविज्ञानदर्शनानि ज्ञानाक्थाविशेषः । अत्र सर्वमिदमिति शब्दें धूलवस्थचिदचिद्विशिष्टमझभरीं । सर्वशरीरकस्य ब्रह्मण एव चराचरव्यपश्यसक्रप्शब्दवाच्यव, चराचरव्यपश्रयस्तु स्था " दियत्त्र समर्चितात् । आत्मशब्दोऽपि सुक्ष्मचिदचिद्विशिष्टत्रतपरःतस्य शरीरस्रनि संबन्धिनि दृढत्वात् , सामथ्र्यात् सूक्ष्मचित्रचितोः शरीरस्वेन भवेशात् । अत. तयोरसर्वपदार्षयोरभेदत् आरभविज्ञानेन सर्वं विज्ञानमिथुष्पधते । अनेन जगदुपादानत्वमुक्तं भवति । अत्र निदिध्यासिमय इयुक्वा सवपादनस्त्रकथनात् जगकारणवं प्रकल परविद्यनुयाथीयुक्तं भक्तीति वदन्ति ॥ ५ ॥ ननु कथमस्मनि विज्ञायते सर्वमिदं विशांतं स्यात् , जगतः तद्भिन्न दित्याशीध सर्वानवमेवइ अझ तं परदायोऽनुपलमन अक्ष वेद-वेद । ‘आभनेि बरे ठे इत्यादिना उपायझणम्” ति श्रीभव्यमनुरुध्य पक्षान्तरमा यति । सधैषायां सृष्टान्ताविळेन ' येनाश्रुतं श्रुतम् " इत्यादिवाक्ये उपलन पाथेयभावनिबन्धगमैग्नयुक-एकबिनसर्वमिशनाभामा तत्स्ये प्रकृतयो येऽपि तथेति भागः । एषुषार्थस्यात्मनो अगस्करणमॅनेन, 'अमृतकशासौ स्वमाधश्चोशनस्यापि परम्पर योगयोगात् टुपवेश एष कुतोऽतु 'इति शझा ! शमिता भवति । वयन्तीत्यखरसः । प्रकृतगियायां प्रकरणात् तस्मिन्नपि सर्वत्र तसिङौ मान भाषा । 'मोक्षार्थोपायभेदे धुभयमपि समन्वेति विंशाधिपस्था’ ति बाधिर्यसार बलिः शरणां कतिपगोपाक्षमविभातं वर्धयति । प्रासादभिमामिल थितं तसङ्ग्रहनं गभः तां मारर्षकमित्याह तमिस्राण