पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ औसरामनुगमुनिरिमितभाण्वुफा [ अ४,४, मैत्रेय्यामने वा अरे दर्शनन अत्रषेन मत्या विज्ञानेनेदं सर्वं विदितं भवति । 1, भवतीति न . शं. बा. इत्याभ्यो दीनसमानकावविशिष्टं ध्यानं विधीयते । आर्षेयं वृणीते बं। वृणीते त्रीन् वृणीते न चतुरो वृणीते म पातिवृणीते ’ इत्यत्र ‘आर्षेयें वृणीते , श्री घृणीते इत्याभ्यां त्रिवविशिष्टोंधेयवरणविधानवदिति द्रष्टव्यम् । एवं विहितस्य दर्शनसभानाकारवविशिष्टविशदतमनिध्यान किं फस मियतइ मैत्रेयमनो-सर्वं विदितं भवति । अत्र वाक्ये बिहानशब्दो निदिध्यासनपरः ; ‘आम वा अरे द्रष्टव्यः श्रोतव्यः मसव्यः निदिध्यासितव्यः इति स्थानप्रमाणात् । वैशब्दोऽवधारणे । तथा च तस्मिन् परमात्मनि अवगमन नभ्यां दर्शनसमानाकारश्यामविषहते सत्येव प्रसादादिदं सर्वं विदितं भवति, अनुकूलन विदितं भवति । सर्व प्रियं भकति ग्रधन् । आनन दर्शन मकविज्ञानेनैव सनितिक्रनिरतिशयप्रियामक्षमाप्तिर्भवति, नल्येन विरादिनेति आर्षेयमिति । तृष्ठज्य ओोतव्य इक्लत्र इनानन्तरं अषणस्मिलस्यार्धभवत् ब्रgज्य इत’ निदिध्यासितव्य इत्येतदनन्तरं निवेश्यम् । व्यानानन्तरं दैर्धनभिलषि यद्यपि न बी शक्यते, परमात्मनोऽतीन्द्रियत्वाद-अष, आयामस्यैवारयतिष्यार्जुनसमानमकर संप्रति पत्र तत्र दर्शनाचोयुकिः। एवञ्च ध्यानपर्शनयोरभेदे ध्यानस्थ ऑगस्य च मोक्षसाधनसंवरं द्विविधं बलममिं समञ्जसं भवति । ततश्च वधभेदे विधिदुग्रश्रवणेऽपि एकविर्विपयंत्रशागमे । अत्र अथैर्यं कुर्यान्नः । ‘ग्रीन् पीते ’इति यमश्च विधायक । [नत्वविशिष्टधरणे बिहेि ते एक्म दूयोत्र तत्रान्तर्भावात्] तईष्ठतम्, “एकं बृणोठे, वे दूभवे' र्ति पद्ध अनुवादकप् । ततोऽपि पूर्वधृतम् 'आर्षेयं ऋणीव' स्यै अन्तिमर्विधिना ‘ग्रीन् भूपते' इत्यनेन संगतम् । अन्यथा अपने आपॅपच्या इययभट् | त्रयाणमापणशभित्तात् विविधानाभोगात्, प्राप्तार्षेयोद्देशेन अप्रातश्रिाविधिर्मनानुकूछोदस्यमयंगषकयद्वा भावैकतया त्रितशिशधेयनिषरै। श्रद्धेयः गोत्रकर्तर्षिःसबैलिडम्, अभ्यार्षेयस्य इनं स्यात् ’इति पूर्वमीमांसासूत्रेऽभिप्रेतं मन्तव्यम् । तद्वदिह निदिध्यासितध्य पेट्सर्वभूतं ओोतो मन्वय इति द्वमर्षसम् । ततश्च पूर्वते ऽष्य इतीद्वजन्तिमविधिना संगतम्। पूर्ववदेनपसभाक्षेत् परिपोषतुषाभावादिति भा