पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० . मनुबधूनांवरचैतभाष्ययुक्त [अ.४.शा. आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति । आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामस्य वित्तं प्रियं भवति । आत्मनस्तु कामाय विषं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति । आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न च अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति । आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः श्रिया भवन्ति। आस्मनस्तु कामाय लोकाः निया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति । आत्मनस्तु कामय देवः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति । आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सत्रे निरं भवति । आत्मनस्तु कामाय सर्व प्रियं भवति । " " एवमुज्रन्नपि वाक्यानामओं द्रष्टव्यः । अत्र प्राप्ता इत्यर्थः । अत्रं क्षत्रिय इत्यर्थः । लोकाः स्वर्गाद्य इत्यर्थः देवाः उपाखा देता इत्यर्थः । ननु समशब्दस्य संकर्षक परमामसंकरदेव पलादेः प्रियत्वमिति, 'ने या हरे पयुः अमाय पतिः प्रियो भवति, आमन कमाये' तिवत् , न वा अरे जायाथ! यमाय पतिः प्रियो भवति, आत्मनस्तु कमाये'यपि वक्ष्यं भवेत् । यागताय पति विषयकप्रीतौ जायापैकभी गलस्याप्यभवत् । अतः आरमशब्दः कामपर एवैत वेब-पत्युः कामयेयत्र पतिशब्दः परमात्मव्यतिरेकपर्वधरूक्षज इति आत्मनस्तु इति सुवेदेन शर्पितयेष्टमिहैः। ननु आत्मशब्देन स्वात्मनिशिरसा धृतम् । कमनेच्छा । लाभविशरमाणे छापूर्तये पस्दैः प्रियस्यात् स्वात्मविशीिश्वपरमामा द्रष्टव्य इत्यर्थः । तत्र खगतेि फारू; परमामगतेच्छा च संकल्परूप । लोवेभ हपेणोभयोरनुगमेन प्रहणमित्यस्विति बेत् . अस्तु अभम् । सर्वेषा परमामा प्रकरणार्थ: ; अन्यथा अमृतत्वोपायतया इष्टयम देरनन्वयादिति । धिष्णसारावलिः श्रीभाष्य साधनभह सेव्ये । आमिस्रदल फलपरम रत्न - निशिपमामपरुपपध्द्यलाभातइयमंत्र । ह्वीिपमैत्रीगमने , ‘ए’ या भूरे अयमः' ति आवशब्देऽपि अशष्यः।