पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ और रामनुज्ञनिविरचितभष्ययुक्का [अ..., गय पतिः प्रियौ भवति । न वा अरे जायायै कामाय जाया निण भवति । अतोऽस वाक्यस्यायमर्थः--न वा इत्यत्र वैशब्दोऽवधारणे। नैवेत्यर्थः। पत्युः कामाय । कामः समर्थः । कामाय सक्कराय । संकरसं सफलीकर्तुमित्यर्थः । ‘पिथपपदस्य च कर्मणि निमः' इति चतुर्थीं । तथा च अरे ! हे मैत्रेयि ! ययुः प्रियत्वम् , 'अहमथाः प्रियस्य 'मिति पतिसंकरल साफल्याय नैव भवतीति न वा अरे पत्युः सभाय पतिः प्रियो भवतीय स्यार्थः। जायां प्रति पत्युः प्रियवं पतिसंकल्पायत्तं न भवतीति यावत् । ‘वेद अयनं सफलीकर्तुं यज्ञः ’ इयुक्ते वेदाध्यधनस्य यज्ञः फलमिति हि सिद्धयति । एवं संकरपसफरधाम पिंधल्यमियुक्ते संकवायत्तं प्रियत्वमिति हि सिद्धयति । ततश्च ‘अहमस्य जायायः प्रियस्य 'मिति पतिः सहस्रपयन्नपि न स तस्याः प्रियो भवति, कन्यास्मनः कामाय पतिः पद्याः प्रियो भवति । पयुः प्रियव मंगनः कामाय । परमामनः संकपात् पतिः न्यः पिथो भवतीत्यर्थः । आरमशब्दस्य प्रभामनेि मुख्यतृत्वादत्त्राच्यारमेति मामेवोच्यते । प्रकरणावैरू न श्वा अरे इति । यद्यपि वेषं धृऋकथं तदेवोपदेष्टध्यप-सथापि वैराग्यस्य पूर्वमयेति अत्, अहद वित्ते ते वैराग्यम्, तारां वैराग्यं च मयि मम सुपीव, तथा पुत्रादिष्वपि आपश्यकमितीदं भयथा सूचयितुमिदं वाक्यजातम् । वैशब्दस्य प्रक्षिप्त पर्थ में घटते पथादेः प्रियभावः परमात्मस्वरूपाबीन इत्यस्य छत्विभावादित्यत्रइ बैशद्य ऽवषारण क्त। अत्र पनिसेकाधीनं न भषति युः प्रिंथयमेिययमंशो ययनर्भ लोकः असिखः-अधामेिं आंशिकतायैष तयोष्णवलयाः वैशब्दस्य प्रसिद्दपेिक्ष।। सफली कर्तुमिति छान्ते प्रयुज्य, वान्तिके खास्पायेते प्रबोकुरथभाशय -क्रियामाप्रपद त्रा तु समर्थने, 'पमाभीकी संकीर्ह व्रियं भवति इति ज्ञेयम् । तुमुनोऽर्थः क्षश्रीनेच्छामिंषयम् । न च परमसँपसफर्मेच्छाना अचित् प्रियभनेछ. लोकेऽस्तो हु शखा न अर्धे तुमुनय प्रयोजध्य इति लिईन्याभावात् । क्रियासाधकक्रियावाच पञ्चममिष्यात अचूकनिंघर्मवअन् ःयेन श्रुत्रयी । अमनः कामथ प्रियो भवतीत्यत्र परमप्रीयसङ्गणप्रियभाषतश्रय इषद , तत्र सकबेष