पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ.ज.] इदारण्यकोपनिषत् १४१ अयं बाब शिशुर्थोऽयं मध्यमः प्राणः। तस्येदमेवाऽऽधानमिदं प्रत्याधानं प्राणस्स्थूणाऽगं दाम ॥ १ ॥ तमेतास्सप्तझितय उपतिष्ठन्ते। तद्य इमा अक्षन् लोहिन्यो राजप १. स्ववशीकरोतीत्यर्थः। मन्नस्यार्थमाह श्रुतिः स्वयमेव अयं बाघ शिशुर्योऽयं मध्यमः प्राणि–अर्ज दाम। मध्यमः शरीरमध्यवर्ती अथं पघट्टतयःप्राणः, सोऽयमेव शिशुः इनकणक्त् क्रियाकर्तृघादिशून्यत्वात् शिंशुरिव शिशुरित्यर्थः । वावशब्द एवार्थः। तस्य शिशोः कसस्थानीयस्य मुख्यप्राणस्य इदमेव आधानम्। आधीयते अस्मिन्नित्याधानं गर्भोळकम् । इदं ‘मध्यमः प्राणः ' इत्यत्र मध्यशब्दोपस्थाप्तिं शरीरमध्यदेशरुपं दयमेव आधानं गर्भगोळमित्यर्थः। ॐ प्रत्याधानम्। इदमिति । प्रयक्षोपस्थापितं शरीरमेव प्रत्याधानम्। आहितस्याधानं प्रत्यधानम् । गमें आहितो हि बसः पश्चद्धमवाधीयत इति प्रत्याधानं प्रतिभूमिः ; एवं हृदये कथामको हि प्राणः पञ्चत् सर्वशरीरव्यापी अभिव्यज्यत इति शरीरं प्राणस्य प्रत्याधानं श्रुतिभूमिस्थानीयम् । प्राणः स्थूण। स्थूणायां हि बद्धो सो भवति ; एवं प्राणशब्दिते जीवे हि मुख्यप्राणो बद्धो भवति । जीवे शरीरे स्थित एष प्रणस्याव खितेः। अतो जीवः प्राणस्य स्थूणाथानीयः। अमी दाम। दाम पाश इत्यर्थः।। यथा वत्सः पाशेन बद्धोऽवतिष्ठते, एवमनेन पाशेन बद्धो हि प्राणोऽवतिष्ठते । अनं ' प्रणय षडंशः' इति श्रुतेः । षड्शिो हि प्रक्षविशेषः तथाच हृदयदेशे लब्धसताकः शरीरेऽभिव्यक्तः पचवृत्तिः प्राणोऽनेन जीवे निबद्धो वर्तत इति प्राणे बससादृश्यं भावयतः पूर्वोक्तं फलं भवतीति मन्त्रार्थ इत्यर्थः ॥ १ ॥ तमेतास्माश्रित्य उपतिष्ठन्ते । तमेनं चक्षुष्यारूढं प्रणम् एतः श्य गणाः सप्त अङ्कितयः उपतिष्ठन्ते उपसिता भवन्ति । न विधते क्षितिः क्षणो येषं ते तथोक्तः । अक्षितित्वञ्च तेषां वक्ष्यमाणामभापेक्षिकं द्रष्टव्यम् । ता एव सप्तवितीराह तद् या ईश अक्षन - औौरुलरण । तत् तत्र अश्वन् अनिति छन्दसं रुपम् – या इमः लोडिन्पः लोहिताः राजयः एताः समाक्षिप्तय इत्यत्र अतिशदस्य प्रवेपि येषां ते त्रेमें बहुनीहि विग्रहः क्षमाणन बीम पुंस्त्वत् संभवमात्रेण । अतश्च तवथनमः इतस्य दय