पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० और रामानुजमुनिविरचितभाष्ययुक्ल [अ..२, .५ ४-२, य इ वै शिद्धं साधार्ने सप्रत्याधानं स सदाम वेद, सप्त है द्विषतो भ्रातृव्यनवरुणद्धि । अंध प्राणा वै सत्यमित्यत्र जीवानां प्राणशब्दवाच्यवं माणानि भव संबन्धेने भतीयुपपादर्थितुमिदं बाणमारभ्यते यो ह वै– अवरुणद्धि। आधानप्रयाधानस्थूणादामविशिष्टं शिश्न यो वेद, तस्येदं फलं ह प्रसिद्धम् । किं तत् सप्त ६ द्विषतो भ्रातृव्यान् अवरुणद्धि । सप्त पुरुषपर्याप्तम्' र्वेषयुक्तम् शतून् ]. पुरुषपर्यन्तन्. के, सत्यस्य सत्यमित्येद्विषथमे सुपवनभुतम् । पुनरप्येतद्विषयमुपासनन्तरं श्थते वाव ब्रवण इति । मध्ये प्रथमसयशब्दार्थोभूतानां प्राणानां जीवनां प्राणत्वं मुख्यप्राण विशिष्टत्वादिति जीवमुख्यप्राप संबन्धप्रकाएं प्रदर्थं तत्रामान्तरोणसनभेदः फलमेवध अर्धते योद्देवैशिचुमिति । प्रथमखन आधानप्राधानस्याभविशिष्टशुिरूमुख्यप्राग्वैदगी द्विषत्रातृष्यसप्तकवरोध इषुकम्। द्वितीये अयंशसमुद्रगत देबतावन्नकोपयोगस्य अविगत प्रण मिशनफरूमशक्षय इति । अवैतद्विवरणभूतः अनयोः प्रणस्येधियश्च भोरौपयिकदर्शनादिक्रियकर्तवय साक्षादभयात् तदक्षभवन्सनुख्यतया शिशुत्वम् । शैशुपतावे आधानपवं गर्मरूपधानं बनईतानि चियालधानं तमथमनदोषस्थानम्, हृदयम् । प्राणायामं ततो बहराविशी इति प्रसरस्थानं शरीरं प्रत्याधानम्। स्थूणा । इस गनमिति। द्वषन्तो भ्रातृव्याः सप्त के इत्यत्र शाङ्करे, “भ्रातृब्य हेि (इथो भवन्ति द्विषन्तः अषिन्तश्च । तत्र द्वषन्तो ये भ्रातृव्याः तान् अवरुणदि । सप्त थे शीर्षण्याः प्रागाः विषयोपलब्धिद्वारा हि तत्रभघ विषय: भव भ्रातृब्याः’ इत्युम् पदान्तराणमर्थ विषये शापेक्षायामप्ययमर्थोऽत्र गृहीतः स्यात् । उपरि ' तस्यासत ऋषयः सप्त तीरे’ इति सप्ततीर्षयेन्द्रियप्रवासात् तन्मूलविरोधिसतकप प्रहणं हि मानुषलितम् । अतः प्रसृषपर्वाप्तान इति प्रतिपुत्रं प्रसिदे स्थितान् इत्यर्थङ हुशब्दविवरणम् । अष त्र लिङ्गाणस्यान्यः कश्चिदाशयो , यो वेदान्तपुष्पाधि उषस्लानि दर्शितः । तसंग्रह एवम् - मुख्यप्राणः शिशुः आधागशब्डवष्यस्थितिस्थानममुखधषयणमिद्धे शरीरमिशिः, प्रत्याधानशब्दमध्यगतिस्थानभूतशीर्षण्यसुप्तजीनियविनिः, शृणशब्दाच्या यः प्राण न्तर्यामी तत्र बहूने = तस्मै निवेदनीयेन अत एव परमपावनेन अनेन बद्धः=तशाजसेवनात भगवीणनीस्थानमात्रसञ्चारी इभिषौपहमरागद्वेषादोन् आशून् अलगणीहि । तथाच आहारष्ठी भवद्भिरिळयमंत्र झोपनिबध्यतेएतदनफलञ्च हीयंत इति । परन्तु स्यां जीवानां प्रागश्चन्द्रप्रमुषशयितुं प्रतवस्य संदर्भस्य अगणि वेतािमसेषन्यामर्धमात्रे षीधानं न युकमिति भगोकयोजनैव मुख्यार्थः । ।