पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६

ताच्छमुपचारादित्यन्यदेतत् । सा च मुसथथं अन्यार्थी चेति द्वयी। आया। जलबिचैव भुस्या तत्वार्थगोचरा । अन्यायी पुनः मनसि ब्रमदृष्टिः, उद्वीपे आण दृष्टिरित्येवं ब्रॉमत्ररोषकूणsऽपि भवति यथायथम् । तत्र, कुत्र कति विद्याः कथिता इति विवेचनं वृथाविस्तरभियपेक्ष्य विशिष्य वक्तव्यं परं विवक्षमः‌--

अद्वैतिभिः निर्गुणविया सगुणविचेति द्वैधमध्यवसीयते । तत्र सगुणविद्या

मुक्तिपर्यवसायिन्यपि न साक्षान्मुक्तये कस्पिन इति चीयते । तत्र निर्गुणविश्व नाम न कचिदस्तीति तदन्येषां निर्णयः | तदिहष्युपरि मात्रय वर्णयिष्यामः । सामान्यसतावत् परमार्थविद्य: द्वात्रिंशदिते प्राच्यप्रन्थानारूढ़ पारम्परिकी सास्र दायिकी प्रसिद्धिरस्ति । क इआ द्वात्रिंशदिति विशिष्य निर्देशे तु न लक्ष्यस ऐक भयम् । तत्रास्माकं हस्तं गत काचित् पूर्वलिखित पट्टिका विद्या एवं निर्दिशति--

(१)

१. ईशावास्यबिद्य     ईशावास्योपनिषत्
२. परमपुरुषविद्य॥    कळ. ३. ऋतं पिबन्तौ ; पुरुषान्न परस्
३. सद्विचा      छान्देभ्यम् ६-२-७,
४. आनन्दमयविं     तैत्तिरीयम्
५. अन्तरादित्यविद्य    छन्दोयम्. १६ -६; बृहद. ७-५२१.
६. आकाशविधा      " १-९; ८-४.
७. प्रविद्या       " १११-५.
८. ज्योतिर्विधा      "  ३-१३-७
९. प्रतर्दनविद्या       कौषीत, ३-.
१०. शाण्डिल्यविद्या      छन्दो –; वृहद --; अत्रिरहस्यम् ।
११. पर्यङ्कनिश्च       कौषीत. १
१२. नारिकेविधा       क८. २.
१३. उपकोसलविद्य       छन्दो४-१०.