पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.ना.५,} दारण्यकोपनि १०९ न व्यथते, अथो न रिष्यति । हन्तायैव संवें रूपमसालेति । त एडीस्पैम सर्वं रूपमभवन् । कोऽयं संवत्रप्यसचरन्निच न व्यथते न श्रमं आप्नोति । अत्र असश्चरमिति पूयास्ताचीम् | अथोशब्दः अप्यर्थः। न रिष्यति न हिंस्यतेऽपि । ‘रुक रिष हिंसाया' मिति हि धातुः। इन्तेत्यनुरूपप्रधनलाभजे हों । तस्मादयमेवास्माकं श्रेष्ठ इति हेतोरयैव मुख्यमणस्य सर्वे वयं बागादयो रूपमसाम तदधीनमदुर्यो। भवेम इति इत्येवं निश्चित्य ते सर्वे वागादयः एतस्यैव मुख्यप्राणस्य रूपमर्म ! ऽन् तदधीनवृत्रायोऽभवन्नित्यर्थः।। अत एव “ त इन्द्रियाणी " यधिकरणे सर्वेन्द्रियाणां मुख्यमाणधीनकृति चेन धृतिवैल्क्षण्यान्न मुरूपयमाणस्येन्द्रियान्तर्भाव इत्युलम् । तथा हि तत्र किं संवै प्रणशब्दनिर्दिष्ट। इन्द्रियाणेि उत मुख्यप्राणव्यतिरिक्त एवेति विशये जीवोप कणवाविशेषात् , प्रणशब्दवाच्यत्वाविंशेषच मुख्यगणवे ( मुख्यपाणोऽन्ये अणावे?) द्रियाणीति पूर्वपक्षे आते – 'त इन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठ ", " मेदश्रुतेर्वेक्षयाच्च " इति सुनद्वयेन सिद्धनितम् । अय अर्थः – त एव वागादय इन्द्रियाणि ; न तु श्रेष्ठप्राणः । ततः () श्रेष्ठ प्रणदन्यत्रैव = इतरेष्वेव, ‘इन्द्रियाणि दशैकवे " तीन्द्रियचयपदेशात् । वि भेदश्रुतेः = ‘एतस्माज्ञायते प्राणो मनस्सर्वेन्द्रियाणि च' इति प्राणा था इन्द्रियाणां भेदव्यपदेशान् ने श्रेष्ठः प्राण इन्द्रियम्। । न च तत्रैव 'मनस्सर्वेन्द्रियाणि चे' ति मनसोऽपि भेदव्यपदेशादिन्द्रिफलाभावः शक्यशः। 'भनष्षष्ठानीन्द्रियाणि', ‘इन्द्रियाणि दशैकले' स्यादीनां ममस इन्द्रियान्तर्भाव ग्रहकप्रमाणानां परोक्कीय, 'गमनं त्रापगचैव त्रीणि तेजांसि न स्ट्रो ‘ दित्यत्र अतेजोभ्य गोब्राऊणाभ्यां तेजसंचयापूर्णवत् , ‘वेदानध्यापयामास महभरत इमा' नियादथवेदेन मारतेन वेदसंख्यापूरणच अनिन्द्रियेण मनसेन्द्रियसंख्या तथाऽन्यथासिद्धस्वेऽपि, इन्द्रियाणां मनश्वस्लि ' इत्यनन्यथासिद्धपमणः सद्भावेन मनस इन्द्रियत्वभौव्य ; मुख्यभाणे इन्द्रियत्वमहकमाणभाषा । अत, रिच दाियामिति । फलस्याधयो वर्षयोः फङमत्र एते, सा मम विमानतेति ।