पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ औरङ्गरामानुजमुनिविरचितभाष्ययुक्ता । [..५ तान्याप्नोत् । तान्यापया मृत्युरखरुन्धे । तस्माद्भापत्येष बाकू, अम्यति , आस्पति क्षेत्रम् । अथेममेव नामोद, योऽयं मध्यमः प्राणः । सानि शठं दधिरे—अयं वै नः श्रेठे ससश्च श्व लनिरूपस्सनुपयेमे समयं प्राप्त इयर्थः । तान्पाभो । अमरूपे सृयुः तानि इन्द्रियाणि आमोद प्राप्तवान् । तान्याज्या मृत्युखरूषट् । तानि इन्द्रि आणि । आप्त्वा प्राप्य अवारून्धव् अवरोधं कृतवान् । कार्यासमर्थान्य करोदित्यर्थः । अत्र उपयेमे आश्रो अवारुन्धदिति झमोळि, श्रम क्रमा भिवृद्वा कार्यसामर्थप्रयोजकताभिप्रायेणेति द्वयम् । अत्र मन्यज्ञे प्रमणपति तद् आम्यपस्येव श्रोत्रम्। आम्यति अमं ग्रामोतीत्यर्थः। निरन्तर्यापारे वागादीनां श्रमप्राप्तिश्चापि भूयमाना पूर्वमन्येवमेव समभवदियौं शपिकेत्यर्थः ।। बमाधूलिः सर्वेन्द्रियोपळ्क्षणार्थं । | अथ विषक्षिते मुख्यमगस त्रैष्ठयं ऋक्तं तस्येन्द्रियेभ्यो वैऋक्षप्यामह – अथेममेव नानोद्योऽयं मध्यमः प्राणः । योऽयं प्रसिद्धः मध्यमः देहमध्ये वर्तमानः प्राणः, तमेवनिस्तनुच्छंसादिव्यपरे वर्तमानमपि वागादीनिव श्रमो भलो दित्यर्थः । अथापि हि माणस्येच्छुसादौ अमाभावो द्वमतेऽत एवेति भावः । तानि दातुं दधिरे । तानि आन्तानि वागादीनीन्द्रियाणि, ‘ अस्माकं निरन्तरं व्यापारं कुर्वतां मध्ये यं श्रमयो मृयुने , स श्रेष्ठो भविष्यति । अतोऽस्मासु अमरहितः कः श्रेष्ठः' इति ज्ञातुं दभ्रिरे निश्चयेन प्रधृतानीत्यर्थः ।। शूद् अदखाने ’ इति हि धातुः । अयं वै नः श्रेष्ठ यः—अभवन् । एवं शर्ते अवृणीन्द्रियाणि निरन्तपापरेऽप्याश्रमं मुख्यमाण दृष्टा इति निश्चितवन्तः (न्नत) किमिति ! अयं वै अयमेव मुरूषमाणः नः अस्माकं प्राणानां मध्ये श्रेष्ठः ।