पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ) अ.३.. इत्यनेन पङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्कमिदं सर्वं यदिदं किञ्च । तदिदं सर्वमालोतिय एवं वेद ॥ १७ ॥ इति तृतीयाध्याये चतुर्थं प्रणम् । ३-५ यत् सप्तमानि मेधय तपसाऽजनयत् पिता । एकमस्य साधारणं हे देशनभाजयत् । त्रीण्यान्भनेऽकृत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच न । १२१म, पात्रस्यासगान्यादित्यर्थः । तथा पाक्तिः पशुः । पशोशर्षि पाडू भौतिकवत् पाङ्क्तघम् । अतो मनआदिपूर्वोक्तमुदायोऽपि पझवसंख्याश्रयत्वान् अक्तः पशुरूियर्थः । पाक्तः पुरुषः। पुरुषस्यापि षञ्चभौतिकत्वेन पाइन्नव । तो मनभादिपञ्चकसमुदायोऽपि पशवसंस्थामामान्यत १ङ्क्तः पुरुस एवेति भाघधः । पाश्चकमिदं सर्वं यदिदं किश । यदिदं किञ्चिद् दृश्यते । छेके तरस सर्वस्यापि प्राचीौतिकतत् पाङ्क्तमित्यर्थः । अतो मनेलक्षणामादि ( मनभावि ) समुदायस्यपि पक्षत्वसंस्थाभावेन पाङ्क्तचा पयज्ञदानतपशुनपङ्कपुरुत्रमाङ्कसन्तयष्टिः तत्र कर्तयेति भावः । । सट्युपासनस फास्माइ - तदिदं सर्वभानोति य एवं वेद । गनोपमण क्षुओोत्रलक्षणसमुदायमामजायापुत्रवित कर्मरूपेषु पूर्वोक्तक्रमेण प्रतयज्ञवपाक शुचक्रुकवपा.सर्वोत्क्रूपेण य उपास्ते, स तदिदं सर्वे पातयितं निखिलं प्राप्नोतीत्यर्थः ॥ ३-५ ॥ [यत्र सप्तानानि मेधया तपसाऽजनयसितेत्यादिप्रथमखण्डश्लोकाः क्षुधैव नमः' (-३-.} इति ऐसरैरथ। पकः पशुः। ५५ पञ्चविधं साममधीते' ति श्ये ( .) पाकः पुरुषः प्रक्षप्रविसृद्भकभेद; देवमक्षत्रविट्शूद पेशदूरी तथात्व चिन्तनभभवेsपि एवं अनयमं ति पाब तकवेनैव पाक १धर्मभक्षुः । मुलुपसर्षप्रमाणां मध्ये गादयः पञ्च यथोपनषदन्त प्राधान्येनैवं प्रशंसितः । अपि वर्णःप्रमाणं प्रयाणं प्रधान्यं वधं घ8A6 झणमयते यत् ससेवि ।