पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रीनामनुबसुनिविरचितभाष्ययुम [अ..., मल्ल वा इदमत्र आसीत् । तदात्मानमेवावैद्’ अशास्मीति । तस्मात् तत् सर्वमभवत् । तद् ये ये देवानां प्रत्यबुध्यत, स एव तदभवत् ; तयीणाम् तथा मनुष्याणाम् । तत्रैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं जब--सर्वमभवत् । इदमपि वाक्यं व्यासायै ; "' उपायान्तर् शुर्पमित्युतरमाह –तदात्मानमेयावैदहं ब्रह्मस्मीति, तस्मात्सर्वमभवदिति। आमनमेवावैत् । न स्वन्यदुपास्थम् । तस्मात् तत् सर्वमभवदित्यर्थः । अन्यवेदन स्योषावनिषेधे तार्यम् न तु स्ववेदनस्योपाययविधाने । यथा, ‘स करिणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः' इति कारणान्तरनिषेधेन परमकारणवसिद्धिः, एवमुषास्यान्तरनिषेधेन बलणः परमोपास्यवमिह विवक्षितम् इति । सर्वव्याख्यानाधिकरणे निभृतम्। अनामेतस्त्रवेदिति वक्तव्ये, ‘आमनमेव वैदहं । ब्रह्मास्मीती युक्ति, “ तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मी ' त्यादिन वक्ष्यमाणमनवेदनप्रशसहंतुसेद्यथा । ‘ब्रह वा इदमग्र आसीदिति तस्य व्रक्षणो बगकारणत्वोक्तिध, 'करणं तु ध्येयः ’ इति कारणस्यैव ध्येयतमं सर्वकरणस्य प्रक्षणः कारणान्तराभावादेव ख्येयान्तरं नास्तीति घोतनयैति तायै द्रष्टव्यम् । एवमुषास्यान्तरशून्यं अन्न ज्ञातकः फलमाह--तधो यो देवानां तथा मनुष्याणाम्। देवानामृषीणां मनुष्याणां वा मध्ये योयो प्रश्न प्रयबुध्यतस सर्षे एव तदभवत् सर्वमभवन् । सर्वशब्दवाच्यपरमामर्थन्ताविर्भावान् अभवदित्यर्थः ।। सर्वमभूतपरमसमिकोऽभवत् । सर्वेणैकाल्यं प्राप्तवानिति यावत् । ऐकम्यय नित्यमासस्य प्राप्तव्यत्वासंभवात् तत्साक्षाकारः फलमिति फलति । तदेवह तत्रैतत्पश्यन् ऋषिर्षोभदेवः प्रतिपेदेऽहं मनुरभवं सूर्यवचेति । हूनब्दो घृतार्धसरणे । तदेतत् बन्न पश्यन् उपासीन वामदेवर्षिः अहं मनुरभवं भूर्यस्येति भदात्मैव मन्वादीनमामेति प्रतिपेदे । मन्वादिना सर्वेण स्यैकाल्ये सङ् एवं तावाद अमिना प्रियतमनात् अस्साकश्च तलात् तदनुकूलमेषास्मदङ्गसूत्रम्, ततिकूङ प्रतिकूलमिति सूत्रममिति आमचस्योपायकारचे आपरेऽती । अथ तत्रापि अ ममेत्येमं नोपासनम्, किंतु आई फासीत्येभितेि ६श्चैते श्रद्धा इति । एषा ॐ क्षीत वेदितं शुभम्; तस्य प्रसाद | भस्माभीि अति प्राप्येषोपास्याम्, न सर्वे