पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.१.] इबभण्यकोपनिषत् ६३ ब्रूयात् त्रियै रोत्स्यतीतीश्वरो ३ तथैव स्यात् । आत्मानमेव लयमुपासीत । स य आत्मानमेव प्रियमुपास्ते, ने हास्य प्रिंथ प्रमायुकै भवति ॥८॥ तदाहुः -- यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या भन्यन्ते, किङ तद् ब्रह्मवै', यस्मात् तत् सर्वमभवदिति ॥ ९॥ J. अवेत् इति सर्वत्र शांकरे, माध्वे च ब्रूयाद प्रियं रोत्स्यतीतीश्वरो है तथैव स्यात् । स यक्ष=एवंवित् आरम नोऽपि परमामापेक्षयाऽपि अन्यत् प्रियमस्तीति ब्रुवाणं प्रति 'व ईश्वः प्रियं रोत्स्यति = प्रियनिरोधमीश्वः करिष्यतीति यदि ब्रूयान्, तथैव भवेदित्यर्थः।। आत्मानमेव प्रियमुपासीत । तस्माद्धतोः निरतिशयप्रियं परमात्मानमेवोपासीते त्यर्थः। परमात्मनोऽनुभूयमानस्य निरतिशयानन्दतया व्रियत्वमानन्दवल्लथादिसिद्धे द्रष्टव्यम् । स य आत्मानमेव–भवति । प्रमायुकं प्रकृष्टं मायुः मरणं यस्य । प्रमयुकं न भवति=अविकृष्टं भवतीत्यर्थः । लिटं स्पष्टम् ॥ ८॥ तदाहुः । तत् वक्ष्यमाणं आहुः पप्रच्छुरित्यर्थः । यद् ब्रह्मविद्याया-- सर्वमभवत् । दं हि वक्यं व्यासा”, "यड्रह्मविद्यया सर्वं भविष्यतः= सर्वशब्दवाच्यपरमभस्मर्यन्ताविभवकामः मनुष्य मन्यते, किमु तद्वा वै यमाः यत्सर्वमभवदिति=तत् ब्रह्म कं वेषं वस्त्वन्तरमवै यस्माद्वेदन तत् सर्वमभवः दिति प्रश्णोऽपि परं तदुभास्यं वस्वस्ति न वेति बुभुभा। अथापिता" इति सर्वव्याख्यानाधिकरणे व्याख्यातम् ॥ १ ॥ , यः इति ने ग. कोशे । 2. परमामन हैिं. क. स य इति यच्छन्देन सहैव तच्छदं निवेश्य बहुलं प्रयोगेऽपि, उपरि प्रतिसंपषपदान्त प्रयोगो नियमेन इ४ ६ न चेदिदमे स इति पदं तथा। प्रद्दतुमुचितम्। एवष स यस्य तथैष स्यादियान्वयः । तथाष, 'प्रथमामतोऽन्यमतिवितप्रिंथ भूते, आमाऽण निर्भ रोत्सती’ ही परमारमन धर्षे तषिस्वादयमाह । एवं जदप्रयं तथैव भगद्वारा रोधक च स्यात् इति श्रुयर्थः । तत्रेश्वरदस्य पूर्वभक्षं तत् पदं परमामरम् । यथास्थलं क्षितौ। भौगतसामर्थपरत्र । यदा स ईश्वरः तदन्तर्यामी भमन् ईश्वरथा रोधक एष स्यादित्यर्थ इति। व यः यः = यातारा ऽयों तु यदिशम्यांराविशोऽति ।