पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ भीरनारामांनुबसुनिविरचितभाष्युतं [अ... "न व प्रकरणभेदात् परोवरीयस्वादिक्”। म चेति पक्षी व्यावर्तयति । न चैतदस्ति, यत् विवैक्यमिति । कुतः? प्रकरणमेवाव ।“ओोमित्येतदक्षरमुदीथमुपा सीतेति समुद्रोधावयवभूतं प्रणवं प्रस्तुत्य" एतस्य वा अक्षरस्योपव्याख्यानं भवति । देवघर ह वै यत्र संथेतिरे " इत्यारभ्य, “ अथ ह थ एवायं मुख्यगणस्तमुद्ध मुक्षसांचक्रिर इरीथावयवभूतप्रणवविधवमुपसनं छन्दोगा। अधीयते । बाबसनेयि नस्तु तद्विशषाचीनप्रकरणाभावात् “हन्तासुरान् यज्ञ उद्गीथेनापयामेति कृत्रीयं प्रस्तुत्य " अथ हेममसत्यं प्राणमूचुस्वं न उन्नयेत्यादि कृरनीथविधयमधीयते। ततः प्रकरणभेदेन विधेयभेदः, विधेयभेदे च रुपमेव इति न विवैक्यस्। कि “ अथ हैं य एवयं मुरुपपाणतमुद्गीथळ्पासश्चक्रिर" इति पूर्वप्रकृत उद्वीथादयश्रतः प्रणव एवाध्यस्तप्रणभावः छन्दोगानमुपास्यः, वाजिनां तु कृखस्यैवीथस्य कर्ता Iता प्रणदृष्टयोपस्य इति । "अभं हेमासयं प्रणमूचुस्यं न ज्ञायेति, तथेति तेभ्य एष प्राण उदगाय " दियुद्धातरि प्रणाध्यासं निर्दिश्य, य एवं वेदेयुद्धात बध्यस्तपणभाव उपास्यो विधोयते । अतश्च पभेदः । न चात्र्युपास्ये विहिते उदीर्थानाययामे त्यास्यायिकोपक्रमविरोधः शङ्कनीयः । उद्भानुरुपासने उद्दीषस्या द्मकर्मभूतस्यावश्यापेक्षितवत् तस्यापि पस्यभिवाख्यं फलं प्रति हेतुत्वात् । अतो रूपभेदाद्विचामेद इति चोदनायविशेषेऽपि न विंडैक्यम्। “ परोवरीयस्वादिवत् । यथा एअयामेव शाखायामुदीर्थावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरलदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरमृतम् ॥ " संज्ञातश्चेदुकमस्ति तु तदपि "। बीविचेति संज्ञेयाश् तत् विवैक्यमुक्तश्चेत्, तत् संज्ञेयं विधेयभेदेष्यस्त्येव । यथा अग्निहोत्रसंज्ञा नियानिहन्त्रे कुण्डपायिनाम्य नाग्निहोत्रे च। यथा चोद्रीयविद्यति छान्दोग्यप्रथमप्रपाठकोपतापु बहुषु विशदु । "व्याध समञ्जसम् " । छन्दोग्ये प्रथमभपाठके उतरावापि विशपुर्हथावथवस प्रणवस्य प्रथममस्तुतस्यापम्यत्वेन व्याध तमध्यास्य “ तद्ध देवा उद्भीथमप्रहः " शीधशब्दख प्रणवविषयत्वमेव समासम् । अवयवे च समुदायशब्दः पठे ६ष यादिषु संयते। अबोईंधावयवभूतः प्रणव एवोद्धशब्बनिर्दिष्ट इति