पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० श्रीरङ्गरामतुबनुनिविरचितोषयुक्ता [अ..., ॐ इ वा अनै भयति, य एवमेतदङ्गया“त्वं वेद ॥ (१) आप १ अर्कः | तद् यदयं शर आसीव तम् सभहन्यत । स पृथिव्यभवत् । तस्यामेश्राम्यत् । तस्य भान्तस्य तप्तस्य तेजोसे निरखताभिः ॥ (२) बषयम्। एतत् सर्वं सर्वव्याख्यानाधिकरणे व्यासायैः सध्मुकम्। नामनिरुकि ज्ञानस्य फलमाह -के ? या असै - वेद । कं सुखं । [। प्रसिदे । वैशब्दोऽधारणे । ऽस्रमेवेत्यर्थः । शिष्टं मष्टम् ॥ अडस मधदासकारिणामवं वक्तुं मां भगवदासकवभाइ - आणणे. वा अर्क । आपः अर्कशब्दितभगवदाने इत्यर्थः । तद्यदय शर आसीत्। वनो मम्बांश इव भूतान्तरसंसृष्टानमपां यः शः- सारांश आसीत्, तत् सम इन्थर-बाधेन तेजसा ब्यमानं सत् संधानभावमपद्यत । सा पृथिव्यभवत् । तत इति शेषः । #d4 संहन्यमानेभ्यो भूतेभ्यः सा पृथिवी अझ्क्रूण 'पृथिव्य भक्। 'ता-आः तद्धिरभयमण्डमभवत् ' इति महपनियमैक्ष्यत् । तस्या अश्राम्यत् । तस्यां- अण्डाकारेण परिणतायां पृथिव्यां । सांयामिति शेषः ।। मृत्युशब्दितः परमश। अभाग्य-अत्र अन्तिशब्दः करणव्क्षणथ यत्परः अयसतेत्यर्थः । तस्य श्रान्तस्य तप्तस्य तेजोसो निखर्भतामिः। तस्य पमामनः । अन्तस्य -यनस्य, नस्य-सुअवर्गभयगीषन्संसः शरीर तेजसःतेजसारभूतोऽभिर्निवर्तसे । एवमेव व्यासवेंकर ॥ २॥ 1, सा पृथवोरुपा अभवत् . ख, ग, अशब्द यरवं मन्येत तत्पार्षतु व्यसर्थदर्शित एवेति अर्कः परममेते ममाह एवम् सर्वमिति । अपां शर इति । ‘शरस्तेजनके बाणे दायरे ग घर जसे ’ इति मेदिनी । श्री पयो दधि भवति । तत्र महाशः श९ः । तद्वदिक्षु बगरभवनंशो विभाजित हो दर्शयितुं यन्त्रं मण्डल इवेत्युक्तम् । यज्ञपर इति । सोऽबिभेदियाशी विशेषणभर्ता प्रतिपत्तया मयस्य अन्ते; संगमनं दुष्कास्। तलत्रिकोणलाभयगात् । तो व5षा। पंड बने एरोणिः अन्तितमाम्याविर्भवणां संथप्रइभन्नावित्री