पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामभुजमुनिविरचित्रभाष्य्क्ष (अ.३.नां.. सोऽर्चनधरव । सञ्जिहीर्षाः सिसृक्षकार्यमनस्धिविरुद्धेति वाच्यम् । सृष्ट संहरिष्यामीरयेवम्भू सृष्टिसंहावलक्षणविहरेच्छाया' याशनायाशब्देन विवक्षितवान् । अत्र मनश्शब्देन भनोमझान्मतिनेि' ति नाम्पाङ महतवमुच्यते । तथोपलक्षणमहाशदिताः अधिकप्टेरपि । भनइशब्दस्यातकरणार्थकवेऽपि मनश्शब्दः स्वपूर्वमाविमहद्धः दीनामप्युश्च्क्षकः । महदादिसृष्ट्यभावे मनस्सृष्ट्यभवात् । अन्य सर्वं पूर्ववन् । आस्मन्शब्दत्, “तदस्यास्यस्मिन् ' इत्यथै विनिर्ययः छन्दसः। सोऽर्चयच । अर्चन-प्रीणयन् । आत्मानमिति शेषः। कर्मकारस्फब स्वयमेव । अभृताध्याहारादपि महस्यैव कर्मवोपपतेः । अर्चनियन 'ळक्षणहेत्वोः क्रियायाः ।। इति हेतौ शतृप्रत्ययः । जगद्यापारलीलया स्वात्मानं प्रीणयितुमचरदित्यर्थः । उकं हि भगवता बादरायणेन जगत्सृष्टैर्ललवस एव प्रयोजनमेति । तथाहि - द्वितीयाध्याये स्यूतिपादे - जन्ममरणादिदुःखबहुठे जंगल सृजतोऽज्ञप्तसमस्तकमस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थनासंभवात् , प्रयोजनानु देशेन प्रेक्षावधृत्तेरयोगात् प्रभृतिनपपद्यत इति "ग प्रयोजनवत्वात् " इति सूत्रेण पूर्वपर्धा हवा, "लोकवतु लीलाकैवल्यम्, वैषयनैर्गुण्ये न सापेक्षवान् तथा हि दर्शयति, न कर्मविभागादिति चेन्ननादिवदुपपद्यते चाप्युपक्रम्यते च, सर्वेघमों पतेश्च " इति चतुर्भिः सुरैः सिद्धान्तम् । तेषाश्चायमर्थः-यथा ह्यरुजस्यापि केवळलीलप्रयोजनाः कर्कादिकोशः दृष्टः, एवं परममनोऽपि केरलीलथं जगत्स्ट्यादिप्रभृतिरिति “ लोकव ! दिति । स्त्रस्यार्थः । ननु विषमं देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यं प्रसजेत् । अतिघोरनरकादिवृट्या निर्गुणवधप्रसजेदिति चेद-म। ततकर्मानुसारेण कर्मसापेक्ष 8ण सृजतो न पक्षपातादिप्रसक्तिः। साधुकारी साधुर्भवति पापकारी पक्षे भवति। " निमितमालमेवxौ सुब्यानां सर्गकर्मणि । प्रधानकारणीभूत यतो वै सृज्यशक्तयः ॥ण परमात्मसाधकः" इति स्थासाधुसूजियममेयार्थ दीयत- षामि भूयन्तसिलाधिपः पीह द्याभायैवं शङ्करश्चयया व्याख्यातम् ।