पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५३
वेदान्तडिण्डिमः


अलं वेदैरलं शास्त्रैरलमं स्मृतिपुराणकैः ।
परमात्मनि विज्ञाते इति.....॥ २४
नर्चा न यजुषोऽर्थोऽस्ति न सान्नर्थोऽति कश्चन ।
जाते ब्रह्मात्मविज्ञाने इति .....॥ २५
कर्माणि चित्तशुद्ध्यर्थं मैकाग्र्यार्थ मुपासनम् ।
मोक्षार्थं ब्रह्मविज्ञान मिति ... ॥ २६
सञ्चितागामिकर्माणि दह्यन्ते ज्ञानकर्मणा ।
प्रारब्धानुभवान्मोक्ष इति ...॥ २७
न पुण्यकर्मणा वृद्धिः न हानिः पापकर्मणा ।
नित्यासङ्गात्मनिष्ठानामिति...॥ २८
दृग्दृश्यौ द्वौ पदार्थौ स्थः परस्परविलक्षणौ ।
दृग्ब्रह्म दृशं माया स्या दिति ....॥२९
अविद्योपाधिको जीवो मायोपाधिक ईश्वरः ।
मायाऽविद्यागुणातीतः इति.....॥ ३०
बुद्धिपूर्वाऽबुद्धिपूर्वकृतानां पापकर्मणाम् । ,
प्रायश्चित्तमहोज्ञान मिति ...॥३१