पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४२ बृहत्स्तोत्ररलाकरे-प्रथमभाग:


अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६
अनावरणविज्ञानो निर्विभागो विभावसुः।
विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः॥१०७
विदग्धमुग्धवेषाढ्यो विश्वातीतो विशोकदः ।
मायानाट्यविनोदज्ञो मायानट नशिक्षकः ॥ १०८
मायानाटककृन्मायी मायायन्त्रविमोचकः ।
वृद्धिक्षयविनिर्मुको विद्योतो विश्ववञ्च्कः ॥ १०९
कालास्मा कालिकानाथः काकेटिकविभूषणः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०
षडाधारगत: सांख्यः षडक्षरसमाश्रयः।
अभिर्देश्योऽनिलो गम्योऽविक्रियोऽमोघवैभवः ॥
हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ।
अपर्यन्तोऽपरिच्छेद्योऽगोचरो रुग्विमोचकः॥११२
निरंशो निगमानन्दो निरानन्दो निदानभूः।.
आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥ ११३