पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.
नटेशसहस्रनामस्तोत्रम् ५४३


निस्पन्दः प्रत्यगानन्दो विनिर्मेषो निरन्तरः।
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४
संवत्सरः कलापूर्णः सुरासुरनमस्कृतः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ११५
आभास्वरः परं तत्वमादिमः पशल: पविः ।
संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६
भावाभावविनिर्मुक्तो भारूपो भावितो भरः।
सर्वातीतत्सारतरः साम्बस्सारस्वतप्रदः ॥
सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः ।
केवलः केशवः केलीकरः केवलनायकः॥ ११८
इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ।
विनिघत्यो विगतभीः विपिपासो विभावनः ।।
विश्रान्तिभूर्विवसनो विहनहन्ता विशोधकः ।
वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२०
वेतालनटनप्रीतो वेतण्डत्वकृताम्बरः ।
वेलातिलङ्घिकरणो विलासी विक्रमोन्नतः ॥ १२१
Braha-18