पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


भद्र स्वेदबिन्दुलवाविर्भावितवीरभद्र त्रस्तरक्षापरतन्त्र ध्वस्तदक्षाध्वरतन्त्र किरीटनीतविविधवेध:कपाल चपेटाघात शिथिलभास्वत्कपोल विजृम्भितविक्रमो- द्द्ण्ड स्तम्भितचक्रिदोर्दण्ड ब्रह्मस्तवोचितमहाहर्षं जिह्मस्वभावजनदुराधर्ष वसुन्धराधरसुतोपलालन जरन्दरासुरशिरोनिपातन कोपाहतपतितान्तक- व्यापादितसमदान्धक परसंहननजटासंभृतपरभाग- गौर नरसिंहनियमनालम्बितशरभावतार प्रपन्नभय- मोचन विभिन्नभगलोचन प्रपञ्चदहनकारक विरिञ्च- वदनहारक सञ्चारपूतमन्दर पञ्चायुधातिसुन्दर अप- नीतदक्षानन अभिनीतभिक्षाटन धारितमेरुकानन कुसुममालिकालङ्कार दारितदारुकावनकुलपालिका- हङ्कार समावर्जितभक्तमानसानुसार परावर्तितद्दप्त- तापसाभिचारवैयासिकोक्तिगोचरवैयाघ्रकृत्तिभासुर गतपरिकर्मकृतस्पृह कृतकरिचर्मपरिग्रह स्वध्यानश- मितपातकप्रसङ्ग विव्यादिविबुधपूजितस्वलिङ्ग शान्त-