पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६९
शिवापदानदण्डकस्तोत्रम्


मानसानुरोध क्षान्ततापसापराध सालानलवलन- भीषण हालाहलगरळभूषण अरुणांशुकन्दळमणिफणि- कुण्डल चरणाग्रयंत्रित दशकन्धरभुजमण्डल आनन्द- ; ताण्डव नटनानुबन्ध गोविन्दपूजितचरणारविन्द विनयानतामृताशन सहस्राहितप्रमोद तनयाभिलाषि- माधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूनु- नम्यासव्याभागभावितहरिरूपरम्यवन्दितागतश्रुतिधर नन्दिपालित प्रतीहार बुद्धनानारहस्यशतमन्युमुखामर- भक्तिगोचर दुग्धपानार्थं तपस्यदुपमन्युविश्राणित- दुग्धसागर अधिकचालित दुष्टपीडाकरण हरिविरि- ञ्चापदृष्ट चूडाचरण अञ्चद्धर्म वृषाधार अधर्मप्रक्षाळ- नादर पञ्चब्रह्ममयाकारवेदाश्ववरोहितस्वाम्यश्वेताश्वत- रोपनिषदगम्य चापल्यरहितरम्यस्वभाव अखर्वमखादि- राज्यप्रताप अधर्वशिखानुवाद्यस्वरूप अगर्वनरस्तुति- मुदित अधर्ववरस्तुतिविदित नादान्तविभावनीय प्रणतार्तिहर प्रणवार्थसार मुग्धलावण्याधार शुद्ध-