पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


सज्जटामञ्जरीनमज्जनफलप्रदा मम नु हन्त भूयादियम्॥ ८
   बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेस्समाधि-
कलितात्मनः पशुपतेरशेषात्मनः । शिरस्सुरसरित्तटी
कुटिलकल्पकल्पद्रुमं निशाकरकळामहं वटुविमृष्य-
माणां भजे ॥ ९
त्वदीयसुरवाहिनीविमलवारिधारावलज्जटा -
गहनगाहिनी मतिरियं मम क्रामतु । सुरोत्तमसरि-
त्तटीविटपिपताटवीप्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लि
काभ प्रभो ॥ १०

॥ इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः ॥