पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०७


ब्राह्मयादि मातृकारूपा शताष्टेका दशात्मवान् ।
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥ २४
शिवा शिवश्व रुद्राणी रुद्रश्चैवेश्वरीश्वरः ।
कदम्बकाननावासा दारुकारण्यलोलुपः ॥ २५
नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः ।
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥ २६
देहस्थषटूचक्रदेवी दहराकाशमध्यगः ।
योगिनी गणसंसेव्या भृग्वादिप्रमथावृतः ॥ २७
उग्रत्ताराघोररूपश्शर्वाणी शर्वमूर्तिमान् ।
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥ २८
ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः ।
पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ।। २९
पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः।
बाणपुत्री वरोद्धात्री बाणासुरवरप्रदः ॥ ३०
व्याळकञ्चुकसंवीता व्याळयज्ञोपवीतवान् ।
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥ ३१