पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९३
परमेश्वरस्तुतिः

अरण्यानां पशूनां व सिह्मस्त्वं परमेश्वरः ।
ग्राम्याणामृषभश्चासि भगवान् लोकपूजितः ॥ ७
सर्वथा वर्तमानोपि योयो भावो भविष्यति ।
स्वमेव तत्र पक्ष्यामो ब्रह्मणा कथितं यथा ॥ ८
कामः क्रोधश्च लोभश्च विषादो मदएवच ।
एतदिच्छामहे बोद्धुं प्रसीद परमेश्वर ।। ९
महासंहरणे प्राप्ते त्वया देव कृतात्मना ।
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥ १०
तेनाग्निना तदालोका अर्चिर्भिस्सर्वतो वृताः।
तस्मादग्निसमाह्येते बहवो विकृताग्नयः ॥ ११
कामः क्रोधश्च लोमश्च मोहो दम्भ उपद्रवः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ १२
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १३
त्वं च लोकहितार्थाय भूतानि परिपिञ्चसि ।