पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सुवर्णमालास्तुतिः

अथ कथमपि मद्रसनां त्व-
गुणलेशैर्विशोधयामि विभो
साम्ब सदाशिव शम्भो
शङ्कर शरणं मे तव चरणयुगम् ॥ १
आखण्डल मदखण्डन पण्डित
तण्डुप्रिय चण्डीश विभो । साम्ब ॥२
इभचर्मांबर शम्बररिपुरप-
हरणोज्वलनयन विभो । साम्ब... ॥ ३
ईशगिरीश नरेश परेश
महेश बिलेशय भूषण भो । साम्ब ॥४
उमया दिव्यसुमङ्गल विग्रहयाss-
लिङ्गितवामाङ्ग विभो । साम्ब ...॥ ५
ऊरीकुरु मामज्ञमनाथं
दूरीकुरु मे दुरितं भो । साम्ब॥ ६