पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


ऋषिवरमानसहंसचराचर-
जनन स्थितिलय कारण भो । साम्ब ...॥
ऋक्षाधीश किरीट महोक्षा-
रूढविधूतरुद्राक्ष विभो । साम्ब ...॥ ८
लृवर्णद्वन्द्वमवृन्तसुकुसुम-
मिवाङ्घ्रौ तवार्पयामि विभो । साम्ब ...॥
एकं सदिति श्रुत्या त्वमेव
सदसीत्युपास्महे मृड भो । साम्ब ...॥
ऐक्यं निजभक्तेभ्यो वितरसि
विश्वम्भरोऽत्र साक्षी भो । साम्ब ...
ओमिति तव निर्देष्ट्री माया-
स्माकं मृडोपकर्त्रि भो । साम्ब ... ॥ १२
औदास्यं स्फुटयति विषयेषु
दिगम्बरता च तवैव विभो । साम्ब ...॥
अन्त: करणविशुद्धिं भक्तिं च
स्वयि सती प्रदेहि विभो । साम्ब ...॥