पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ शिवकेशादिपादान्तवर्णनस्तोत्रम् ॥

देयासुर्मूध्निं राजस्सरस-
सुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तम्बाः पिशङ्गा-
स्तुलितपरिणतारक्तशालीलतावः ।
दुर्वारापत्तिगर्तश्रितनिस्वि-
लजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहन-
शिखिशिखाः शर्म शावा कपर्दाः ।।१
कुर्वन्निर्वाणमार्गप्रगम-
परिलसद्रूप्यसोपानशङ्कां
शक्रारीणाम्पुराणां त्रय-
विजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलि-
कहिमपराधित्यकान्तनिधोद्य-